@001 pramāṇasiddhināmā prathama: pariccheda: maṅgalam vidhūtakalpanājālagambhīrodāramūrtaye | nama: samantabhadrāya samantaspharaṇatviṡe ||1|| {anubandhacatuṡṭayanirūpaṇam} prāya: prākrtasaktirapratibalaprajño jana: kevalam | nānarthyeva subhāṡitai: parigato vidveṡṭyapīrṡyāmalai: | tenāyaṃ na paropakāra iti naścintāpi cetaściram (pā^ṭi^-cetastata:-rā^)| sūktābhyāsavivardhitavyasanamityatrānubaddhasprham ||2|| {pramāṇalakṡaṇam} {1-avisaṃvādijñānaṃ pramāṇam;} pramāṇamavisaṃvādijñānam; {avisaṃvādanaśabdanirukti:} arthakriyāsthiti: | {avisaṃvādanam;} {śābde jñāne’pi prāmāṇyam} śābde’pyabhiprāyanivedanāt ||3|| vaktrvyāpāraviṡayo yo’rtho buddhau prakāśate | prāmāṇyaṃ tatra śabdasya, nārthatattvanibandhanam ||4|| grhītagrahaṇānneṡṭaṃ sāṃvrtam, dhīpramāṇatā | pravrttestatpradhānatvāt heyopādeyavastuni ||5|| viṡayākārabhedācca dhiyo’dhigamabhedata: | bhāvādevāsya tadbhāve; {mīmāṃsakamatakhaṇḍanam} svarūpasya svato gati: ||6|| prāmāṇyaṃ vyavahāreṇa; {śāstrapraṇayanaphalam} śāstraṃ mohanivartanam | {2-ajñātārthaprakāśakaṃ jñānaṃ pramāṇam} ajñātārthaprakāśo vā; @002 {sāmānyajñāne’prāmāṇyam} svarūpādhigate: param ||7|| prāptaṃ sāmānyavijñānam, avijñāte svalakṡaṇe | yajjñānamityabhiprāyāt; svalakṡaṇavicārata: ||8|| {bhagavati prāmāṇyam} tadvat pramāṇaṃ bhagavān; abhūtavinivrttaye | bhūtokti:; sādhanāpekṡā tato yuktā pramāṇatā ||9|| {īśvarādāvaprāmāṇyam} {nitye’prāmāṇyam} nityaṃ pramāṇaṃ naivāsti prāmāṇyātu; vastusadgate (pā^ṭi^-vastusaṅgate:-rā^ |):|| jñeyānityatayā tasyā adhrauvyāt; kramajanmanām ||10|| nityādutpattiviśleṡādapekṡāyā ayogata: | kathañcinnopakāryatvāt; {anitye’pyaprāmāṇyam} anitye’pyapramāṇatā ||11|| {īśvarasādhanadūṡaṇam} {1-naiyāyikamatakhaṇḍanam} sthitvā pravrtti:saṃsthānaviśeṡārthakriyādiṡu | iṡṭasiddhi:; asiddhirvā drṡṭānte saṃśayo’thavā ||12|| siddhaṃ yādrgadhiṡṭhātrbhāvābhāvānuvrttimat | sanniveśādi; tadyuktaṃ tasmād yadanumīyate ||13|| vastubhede prasiddhasya śabdasāmyādabhedina: | na yuktānumiti: pāṇḍudravyādiva (pā^ṭi^-pāṇḍudravyādivad-rā^| evameva ṭīkāyāmapi|) hutāśane ||14|| anyathā kumbhakāreṇa mrdvikārasya kasyacit | ghaṭāde: karaṇāt sidhyed valmīkasyāpi tatkrti: ||15|| sādhyenānugamāt kārye sāmānyenāpi sādhane | sambandhibhedād bhedoktidoṡa: kāryasamo mata: ||16|| jātyantare prasiddhasya śabdasāmānyadarśanāt | na yuktaṃ sādhanaṃ gotvād vāgādīnāṃ viṡāṇivat ||17|| vivakṡāparatantratvānna (pā^ṭi^-tadabhāvād; artha^-rā^ |) śabdā: santi kutra vā | tadbhāvādarthasiddhau tu sarvaṃ sarvasya sidhyati ||18|| @003 {2-sāṅkhyamatakhaṇḍanam} etena kāpilādīnāmacaitanyādi cintitam | anityādeśca caitanyaṃ maraṇāt tvagapohata: ||19|| vastusvarūpe’siddhe’yaṃ nyāya: siddhe viśeṡaṇam | abādhakamasiddhāvapyākāśāśrayavad dhvane: ||20|| asiddhāvapi śabdasya siddhe vastuni siddhyati | aulūkyasya yathā bauddhenoktaṃ mūrttyādisādhanam ||21|| tasyaiva vyabhicārādau śabde’pyavyabhicāriṇi | doṡavat sādhanaṃ jñeyaṃ vastuno vastusiddhita: ||22|| {īśvarabādhakaṃ pramāṇam} yathā tat kāraṇaṃ vastu tathaiva tadakāraṇam | yadā tat kāraṇaṃ kena mataṃ neṡṭamakāraṇam ||23|| śastrauṡadhābhisambandhāccaitrasya vraṇarohaṇe | asambaddhasya kiṃ sthāṇo: kāraṇatvaṃ na kalpyate ||24|| svabhāvabhedena vinā vyāpāro’pi na yujyate | nityasyāvyatirekitvāt sāmarthyaṃ ca duranvayam ||25|| yeṡu satsu bhavatyeva yat tebhyo’nyasya kalpane | taddhetutvena sarvatra hetūnāmanavasthiti:||26|| svabhāvapariṇāmena heturaṃkurajanmani | bhūmyādistasya saṃskāre tadviśeṡasya darśanāt ||27|| yathā viśeṡeṇa vinā viṡayendriyasaṃhati: | buddherhetustathedaṃ cenna tatrāpi viśeṡata: ||28|| prthak prthagaśaktānāṃ svabhāvātiśaye’sati | saṃhatāvapyasāmarthyaṃ syāt siddho’tiśayastata: ||29|| tasmāt prthagaśakteṡu yeṡu sambhāvyate guṇa: | saṃhatau hetutā teṡāṃ neśvarāderabhedata: ||30|| {1-jñānavattvād bhagavān pramāṇam} {mīmāṃsakamatakhaṇḍanam} prāmāṇyañca parokṡārthajñānaṃ tatsādhanasya ca | abhāvān nāstyanuṡṭhānamiti kecit pracakṡate ||31|| jñānavān mrgyate kaścid taduktapratipattaye | ajñopadeśakaraṇe vipralambhanaśaṅkibhi: ||32|| @004 tasmādanuṡṭheyagataṃ jñānamasya vicāryatām | kīṭasaṃkhyāparijñānaṃ tasya na: kvopayujyate ! ||33|| {2-heyopādeyavedakatvādeva bhagavān pramāṇam} heyopādeyatattvasya sābhyupāyasya vedaka: | ya: pramāṇamasāviṡṭo na tu sarvasya vedaka: ||34|| dūraṃ paśyatu vā mā vā tattvamiṡṭaṃ tu paśyatu | pramāṇaṃ dūradarśī cedeta grdhrānupāsmahe !||35|| {3-kāruṇikatvādapi bhagavān pramāṇam} {cārvākamatanirasanapūrvakaṃ paralokasādhanam} sādhanaṃ karuṇābhyāsāt sā; buddherdehasaṃśrayāt | asiddho’bhyāsa iti cennāśrayapratiṡedhata: ||36|| prāṇāpānendriyadhiyāṃ dehādeva na kevalāt | sajātinirapekṡāṇāṃ janma janmaparigrahe ||37|| atiprasaṅgāt; yad drṡṭaṃ pratisandhānaśaktamit | kimāsīt tasya yannāsti paścād yena na sandhimat ||38|| na sa kaścit prthivyāderaṃśo yatra na jantava: | saṃsvedajādyā jāyante sarvaṃ bījātmakaṃ tata: ||39|| tat sajātyanapekṡāṇāmakṡādīnāṃ (pā^ṭi^-svajātya^-rā^) samudbhave | pariṇāmo yathaikasya syāt sarvasyāviśeṡata: ||40|| pratyekamupaghāte’pi nendriyāṇāṃ manomate:| upaghāto’sti; bhaṅge’syāsteṡāṃ bhaṅgaśca drśyate ||41|| tasmāt sthityāśrayo buddherbuddhimeva samāśrita: | kaścinnimittamakṡāṇāṃ tasmādakṡāṇi buddhita: ||42|| yādrśyākṡepikā sā’sīt paścādapyastu tādrśī | tajjñānairupakāryatvāduktaṃ kāyāśritaṃ mana: ||43|| yadyapyakṡairvinā buddhirna tānyapi tayā vinā | tathāpyanyo’’nyahetutvaṃ tato’pyanyo’nyahetuke ||44|| {vijñānasiddhi:} nākramāt kramiṇo bhāvo nāpyapekṡā’viśeṡiṇa: | kramād bhavantī dhī: kāyāt kramantasyāpi (pā^ṭi^-kramaṃ tasyāpi^-rā^|) śaṃsati ||45|| pratikṡaṇamapūrvasya pūrva: pūrva: kṡaṇo bhavet | tasya heturato heturdrṡṭa evāstu sarvadā ||46|| @005 cittāntarasya sandhāne ko virodho’ntyacetasa: | tadvadapyarhataścittamasandhānaṃ kuto matam ||47|| asiddhārtha: pramāṇena kiṃ siddhānto’nugamyate | hetorvaikalyatastaccet kiṃ tadevā’tra noditam ||48|| taddhīvad grahaṇaprāptermanojñānaṃ na sendriyāt | jñānotpādanasāmarthyabhedānna sakalādapi ||49|| acetanatvānnanyasmād; hetvabhedāt sahasthiti:| akṡavad rūparasavad arthadvāreṇa vikriyā ||50|| sattopakāriṇī yasya nityaṃ tadanubandhata: | sa hetu: saptamī tasmādutpādāditi cocyate ||51|| astūpakārako vāpi kadāciccittasantate: | vahnayādivad ghaṭādīnāṃ vinivrttirna tāvatā ||52|| anivrttiprasaṅgaśca dehe tiṡṭhati cetasa: | tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat ||53|| preraṇākarṡaṇe vāyo: prayatnena vinā kuta: | nirhrāsātiśayāpattirnirhrāsātiśayāt tayo:||54|| tulya: prasaṅgo’pi tayo:; na tulyaṃ cittakāraṇe | sthityāvedhakamanyacca yata: kāraṇamiṡyate ||55|| na doṡairviguṇo deho heturvartyādivad yadi | mrte śamīkrte doṡe punarujjīvanaṃ bhavet ||56|| nivrtte’pyanale kāṡṭhavikārāvinivrttivat | tasyānivrttiriti cenna cikitsāprayogata: ||57|| apunarbhāvata: kiñcid vikārajananaṃ kvacit | kiñcid viparyayādagniryathā kāṡṭhasuvarṇayo: ||58|| ādyasyālpo’pyasaṃhārya: pratyāneyastu yatkrta:| vikāra: syāt punarbhāva: tasya hemni kharatvavat ||59|| durlabhatvāt samādhāturasādhyaṃ kiñcidīritam | āyu:kṡayād vā; doṡe tu kevale nāstyasādhyatā ||60|| mrte viṡādisaṃhārāt taddaṃśacchedato’pi vā | vikārahetorvigame sa nocchvasiti kiṃ puna: ||61|| upādānāvikāreṇa nopādeyasya vikriyā | kartuṃ śakyā’vikāreṇa mrda: kuṇḍādino yathā ||62|| @006 avikrtya hi yad vastu ya: padārtho vikāryate | upādānaṃ na tat tasya yuktaṃ gogavayādivat ||63|| ceta:śarīrayorevam, taddheto: kāryajanmana: | sahakārāt sahasthānamagnitāmradravatvavat ||64|| anāśrayāt sadasatornāśraya: sthitikāraṇam | sataścedāśrayo nāsyā: sthāturavyatirekata: ||65|| vyatireke’pi taddhetustena bhāvasya kiṃ krtam | avināśaprasaṅga: sa nāśahetormato yadi ||66|| tulya: prasaṅgastatrāpi; kiṃ puna: sthitihetunā | ā nāśakāgamāt sthānaṃ tataśced vastudharmatā ||67|| nāśasya; satyabādho’sāviti kiṃ sthitihetunā | yathā jalāderādhāra iti cet tulyamatra ca ||68|| pratikṡaṇavināśe hi bhāvānāṃ bhāvasantate:| tathotpatte: sahetutvādāśrayo’yuktamanyathā ||69|| syādādhāro jalādīnāṃ gamanapratibandhata: | agatīnāṃ kimādhārairguṇasāmānyakarmaṇām ||70|| etena samavāyaśca samavāyi ca kāraṇam | vyavasthitatvaṃ jātyādernirastamanapāśrayāt ||71|| parato bhāvanāśaścet tasya kiṃ sthitihetunā | sa vinaśyed vinā’pyanyairaśaktā: sthitihetava: ||72|| sthitimān nāśraya: sarva: sarvotpattau ca sāśraya: | tasmāt sarvasya bhāvasya na vināśa: kadācana ||73|| svayaṃ vinaśvarātmā cet tasya ka: sthāpaka: para | svayaṃ na naśvarātmā cet tasya ka: sthāpaka: para: ||74|| buddhivyāpārabhedena nirhrāsātiśayāvapi | prajñāderbhavato dehanirhrāsātiśayau vinā ||75|| idaṃ dīpaprabhādīnāmāśritānāṃ na vidyate | syāt tato’pi viśeṡo’sya na citte’nupakāriṇi ||76|| rāgādivrddhi: puṡṭyāde: kadācit sukhadu:khajā | tayośca dhātusāmyāderantararthasya sannidhe: ||77|| etena sannipātāde: smrtibhraṃśādayo gatā: | vikārayati dhīreva hyantarthaviśeṡajā ||78|| @007 śārdūlaśoṇitādīnāṃ santānātiśaye kvacit | mohādaya: sambhavanti śravaṇekṡaṇato yathā ||79|| tasmāt svasyaiva saṃskāraṃ niyamenānuvartate | tannāntarīyakaṃ cittamataścittasamāśritam ||80|| yathā śrutādisaṃskāra: krtaścetasi cetasi | kālena vyajyate’bhedāt syād dehe’pi tato guṇa: ||81|| {punarjanmasiddhi:} ananyasattvaneyasya hīnasthānaparigraha: | ātmasnehavato du:khasukhatyāgāptivāñchayā ||82|| du:khe viparyāsamati: trṡṇā cā’’bandhakāraṇam | janmino yasya te na sto na sa janmādhigacchati ||83|| gatyāgatī na drṡṭe cedindriyāṇāmapāṭavāt | adrṡṭirmandanetrasya tanudhūmāgatiryathā ||84|| tanutvānmūrtamapi tu kiñcit kvacidaśaktimat | jalavat sūtavaddhemni nādrṡṭenāsadeva vā ||85|| pāṇyādikampe sarvasya kampaprāptervirodhina: | ekasmin karmaṇo’yogāt syāt prthak siddhiranyathā ||86|| ekasya cāvrtau sarvasyāvrti syādanāvrtau | drśyeta rakte caikasmin rāgo’raktasya vā’gati:||87|| nāstyekasamudāyo’smādanekatve’pi pūrvavat | aviśeṡādaṇutvācca na gatiścenna sidhyati ||88|| aviśeṡa:; viśiṡṭānāmaindriyatvamato’naṇu: | etenāvaraṇādīnāmabhāvaśca nirākrta: ||89|| kathaṃ vā sūtahemādimiśraṃ taptopalādi vā | drśyam ? prthagaśaktānāmakṡādīnāṃ gati: katham ||90|| saṃyogāccet; samāno’tra prasaṅgo hemasūtayo: | drśya: saṃyoga iti cet kuto’drśyāśraye gati:! ||91|| rasarūpādiyogaśca saṃyoga upacārata: | iṡṭaśced buddhibhedo’stu paṃktidīrgheti vā katham ! ||92|| saṃkhyāsaṃyogakarmāderapi tadvat svarūpata: | abhilāpācca bhedena rūpaṃ buddhau na bhāsate ||93|| śabdajñāne vikalpena vastubhedānusāriṇā | @008 guṇādiṡviva kalpyārthe naṡṭājāteṡu vā yathā ||94|| mato yadyupacāro’tra sa iṡṭo yannibandhana: | sa eva sarvabhāveṡu hetu: kiṃ neṡyate tayo: ||95|| upacāro na sarvatra yadi bhinnaviśeṡaṇam | mukhyamityeva ca kuto’bhinne bhinnārthateti cet !||96|| anarthāntarahetutve’pyaparyāya: sitādiṡu | saṃkhyādiyogina: śabdāstatrāpyarthāntaraṃ yadi ||97|| guṇadravyāviśeṡa: syād bhinno vyāvrttibhedata: | syādanarthāntarārthatve’pyakarmādravyaśabdavat ||98|| vyatirekīva yaccāpi sūcyate bhāvavācibhi: | saṃkhyāditadvata: śabdaistaddharmāntarabhedakam ||99|| śrutistanmātrajijñāsoranākṡiptākhilāparā | bhinnaṃ dharmamivācaṡṭe yogo’ṅgulyā iti kvacit ||100|| yuktāṅgulīti sarveṡāmākṡepād dharmivācinī | khyātaikārthābhidhāne’pi tathā vihitasaṃsthiti: ||101|| rūpādiśaktibhedānāmanākṡepeṇa varttate | tatsamānaphalā’hetuvyavacchede ghaṭaśruti: ||102|| ato na rūpaṃ ghaṭa ityekādhikaraṇā śruti: | bhedo’yamīdrśo jātisamudāyābhidhāyino: ||103|| rūpādayo ghaṭasyeti tatsāmānyopasarjanā:| tacchaktibhedā: khyāpyante vācyo’nyo’pi diśānayā ||104|| hetutve ca samastānāmekāṅgavikale’pi na | pratyekamapi sāmarthye yugapad bahusambhava: ||105|| nānekatvasya tulyatvāt prāṇāpānau niyāmakau | ekatve’pi bahuvyaktistaddhetornityasannidhe:||106|| nānekaheturiti cennāviśeṡāt kramādapi | naikaprāṇe’pyanekārthagrahaṇānniyamastata: ||107|| ekayā’nekavijñāne buddhyā’stu sakrdeva tat | avirodhāt; krameṇāpi mā bhūt tadaviśeṡata: ||108|| bahava: kṡaṇikā: prāṇā asvajātīyakālikā: | tādrśāmeva cittānāṃ kalpyate yadi kāraṇam ||109|| kramavanta: kathaṃ te syu: kramavaddhetunā vinā | @009 pūrvasvajātihetutve na syādādyasya sambhava: ||110|| taddhetustādrśo nāsti sati vā’nekatā dhruvam | prāṇānāṃ bhinnadeśatvāt sakrjjanma dhiyāmata: ||111|| yadyekakāliko’neko’pyekacaitanyakāraṇam | ekasyāpi na vaikalye syānmandaśvasitādiṡu ||112|| atha heturyathābhāvaṃ jñāne’pi syād viśiṡṭatā | na hi tat tasya kāryaṃ yad yasya (pā^ṭi^ -tasya-rā^) bhedānna bhidyate ||113|| vijñānaṃ śaktiniyamādekamekasya kāraṇam | anyārthāsaktiviguṇe jñāne nārthāntarāgrahāt ||114|| {karmasiddhi:} śarīrāt sakrdutpannā dhī: svajātyā niyamyate | parataścet samarthasya dehasya virati: kuta: ||115|| anāśrayānnivrtte syāccharīre cetasa: sthiti:| kevalasyeti ceccittasantānasthitikāraṇam ||116|| taddhetuvrttilābhāya nāṅgatāṃ yadi gacchati | heturdehāntarotpattau pañcāyatanamaihikam ||117|| tadaṅgabhāvahetutvaniṡedhe’nupalambhanam | aniścayakaraṃ proktaṃ indriyādyapi śeṡavat ||118|| drṡṭā ca śakti: pūrveṡāmindriyāṇāṃ svajātiṡu | vikāradarśanāt siddhamaparāparajanma ca ||119|| śarīrād yadi tajjanma prasaṅga: pūrvavad bhavet | cittāccet tata evāstu janma dehāntarasya ca ||120|| tasmānna hetuvaikalyāt sarveṡāmantyacetasām | asandhirīdrśaṃ tena śeṡavat sādhanaṃ matam ||121|| abhyāsena viśeṡe’pi laṅghanodakatāpavat | svabhāvātikramo mā bhūditi ced; āhita: sa cet ||122|| punaryatnamapekṡeta yadi syāccāsthirāśraya: | viśeṡo naiva vardheta svabhāvaśca na tādrśa: ||123|| tatropayuktaśaktīnāṃ viśeṡānuttarān prati | sādhanānāmasāmarthyānnityaṃ cānāśrayasthite:||124|| viśeṡasyāsvabhāvatvād vrddhāvapyāhito (pā^ṭi^-vapyāhitā-rā^) yadā | nāpekṡeta punaryatnaṃ yatno’nya: syād viśeṡakrt ||125|| @010 kāṡṭhapāradahemāderagnyāderiva cetasa: | abhyāsajā: pravarttante svarasena krpādaya: ||126|| tasmāt sa teṡāmutpanna: svabhāvo jāyate guṇa:| taduttarottaro yatno viśeṡasya vidhāyaka: ||127|| yasmācca tulyajātīyapūrvabījapravrddhaya: | krpādibuddhayastāsāṃ satyabhyāse kuta: sthiti: ! ||128|| na caivaṃ laṅghanādeva laṅghanaṃ balayatnayo:| taddhetvo: sthitaśaktitavāllaṅghanasya sthitātmatā ||129|| tasyādau dehavaiguṇyāt paścādvadavilaṅghanam | śanairyatnena vaiguṇye niraste svabale sthiti: ||130|| krpā svabījaprabhavā svabījaprabhavairna cet | vipakṡairbādhyate citte prayātyatyantasātmatām ||131|| tathā hi mūlamabhyāsa: pūrva: pūrva: parasya tu | krpāvairāgyabodhādeścittadharmasya pāṭave ||132|| krpātmakatvamabhyāsād ghrṇāvairāgyarāgavat | niṡpanna: (pā^ṭi^-niṡpannakaruṇotkarṡaparadu:khakṡamerita:-rā^|) karuṇotkarṡa: paradu:khākṡamerita: (pā^ṭi^-niṡpannakaruṇotkarṡaparadu:khakṡamerita:-rā^|) ||133|| {4-śāstrtvācca bhagavān pramāṇam} {śāstrtvapadanirvacanam} dayāvān du:khahānārthamupāyeṡvabhiyujyate | parokṡopeyaddhetostadākhyānaṃ hi duṡkaram ||134|| {du:khahetuparīkṡā} yuktyāgamābhyāṃ vimrśan du:khahetuṃ parīkṡate | tasyānityādirūpaṃ ca du:khasyaiva viśeṡaṇai: ||135|| yatastathā sthite hetau nivrttirneti paśyati | phalasya hetorhānārthaṃ tadvipakṡaṃ parīkṡate ||136|| sādhyate tadvipakṡo’pi heto rūpāvabodhata: | ātmātmīyagrahakrta: sneha: saṃskāragocara: ||137|| heturvirodhi nairātmyadarśanaṃ tasya bādhakam | bahuśo bahudhopāyaṃ kālena bahunāsya ca ||138|| gacchantyabhyasyatastatra guṇadoṡā: prakāśatām | buddheśca pāṭavāddhetorvāsanāta: prahīyate ||139|| @011 {pratyekabuddhādibhyo buddhasya vaiśiṡṭyam} parārthavrtte: khaṅgāderviśeṡo’yaṃ mahāmune:| upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam ||140|| niṡpatte: prathamaṃ bhāvāddheturuktamidaṃ dvayam | {5-sugatatvād bhagavān pramāṇam} {triguṇaṃ sugatatvam} heto: prahāṇaṃ triguṇaṃ sugatatvamani:śrayāt ||141|| du:khasya śastaṃ nairātmyadrṭeśca (pā^ṭi^-drṡṭestadyakti^-pāṭhā^) yuktito’pi (pā^ṭi^-drṡṭestadyakti^-pāṭhā^) vā | punarāvrttirityuktau janmadoṡasamudbhavau ||142|| ātmadarśanabījasya hānādapunarāgama: | tadbhūtabhinnātmatayā śeṡamakleśanirjvaram ||143|| kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā | aśeṡahānamabhyāsād; {sarvajñabādhane jaiminīyamatam} uktyāderdoṡasaṃkṡaya: ||144|| netyeke; {tatprativacanam} vyatireko’sya sandigdho vyabhicāryata: | akṡayitvaṃ ca doṡāṇāṃ nityatvādanupāyata: ||145|| upāyasyāparijñānādapi (pā^ṭi^-parijñānāditi-pāṭhā^) vā parikalpayet | hetumattvād viruddhasya hetorabhyāsata: kṡayāt ||146|| hetusvabhāvajñānena tajjñānamapi sādhyate | {6- tāyitvād bhagavān pramāṇam} tāya: svadrṡṭamārgokti:, vaiphalyād vakti nānrtam ||147|| dayālutvāt parārthañca sarvārambhābhiyogata: | tasmāt (pā^ṭi^-tata:-pāṭhā^) pramāṇam; tāyo vā catu:satyaprakāśanam ||148|| {caturāryasatyanirūpaṇam} {1-du:khasatyam} du:khaṃ saṃsāriṇa: skandhā:; rāgāde: pāṭavekṡaṇāt | abhyāsānna yadrcchāto’hetorjanmavirodhata: ||149|| vyabhicārānna vātādidharma: prakrtisaṅkarāt | adoṡaśca tadanyo’pi dharma: kiṃ tasya nekṡyate ||150|| @012 na sarvadharma: sarveṡāṃ samarāgaprasaṅgata: | rūpādivadadoṡaścet tulyaṃ tatrāpi codanam ||151|| ādhipatyaṃ viśiṡṭānāṃ yadi tatra na karmaṇām | viśeṡe’pi ca doṡāṇāmaviśeṡād; asiddhatā ||152|| na vikārād vikāreṇa sarveṡām, na ca sarvajā:| kāraṇe vardhamāne ca kāryahānirna yujyate ||153|| tāpādiṡviva; rāgādervikāro’pi sukhādija: | vaiṡamyajena du:khena rāgasyānudbhavo yadi ||154|| vācyaṃ kenodbhava: sāmyānmadavrddhi: smarastata: | rāgī viṡamadoṡo’pi drṡṭa: sāmye’pi nāpara: ||155|| kṡayādasrksruto’pyanye; naikastrīniyato mada: | tenaikasyāṃ na tīvra: syād, aṅgaṃ rūpādyapīti cet ||156|| na sarveṡāmanekāntānna cāpyaniyato bhavet | aguṇagrāhiṇo’pi syāt; aṅgaṃ so’pi guṇagraha: ||157|| yadi sarvo guṇagrāhī syād, hetoraviśeṡata: | yadavastho mato rāgī na dveṡī syācca tādrśa: ||158|| tayorasamarūpatvānniyamaścātra nekṡyate | sajātivāsanābhedapratibaddhapravrttaya: ||159|| yasya rāgādayastasya naite doṡā: prasaṅgina: | etena bhūtadharmatvaṃ niṡiddham; ni:śrayasya ca ||160|| niṡedhānna prthivyādini:śritā dhavalādaya: | tadupādāya śabdaśca hetvartha: svāśrayeṇa ca ||161|| avinirbhāgavartitvād rūpāderāśrayo’pi vā | madādiśakteriva ced vinirbhāga:; na vastuna:||162|| śaktirarthāntaraṃ vastu naśyennāśritamāśraye | tiṡṭhatyavikale yāti, tattulyaṃ cenna bhedata: ||163|| bhūtacetanayo:; bhinnapratibhāsāvabodhata: | āvikārañca kāyasya tulyarūpaṃ bhavenmana: ||164|| rūpādivat; vikalpasya kaivārthaparatantratā | anapekṡya yadā kāyaṃ vāsanābodhakāraṇam ||165|| jñānaṃ syāt kasyacit kiñcit kutaścit tena kiñcana | avijñānasya vijñānānupādānācca sidhyati ||166|| @013 vijñānaśaktisambandhādiṡṭaṃ cet sarvavastuna: | etat sāṃkhyapaśo: ko’nya: salajjo vaktumīhate ||167|| adrṡṭapūrvamastīti trṇāgre kariṇāṃ śatam | yad rūpaṃ drśyatāṃ yātaṃ tad rūpaṃ prāṅ na drśyate ||168|| śatadhā viprakīrṇe’pi hetau tad vidyate katham | rāgādyaniyamo’pūrvaprādurbhāve prasajyate ||169|| bhūtātmatā’natikrānta: sarvo rāgādimān yadi | sarva: samānarāga: syād bhūtātiśayato na cet ||170|| bhūtānāṃ prāṇitā’bhede’pyayaṃ bhedo yadāśraya: | tannirhrāsātiśayavat tadbhāvāt tāni hāpayet ||171|| na ced bhede’pi rāgādihetutulyātmatākṡaya: | sarvatra rāga: sadrśa: syāddhetossadrśātmana: ||172|| na hi gopratyayasyāsti samānātmabhuva: kvacit | tāratamyaṃ prthivyādau prāṇitāderihāpi vā ||173|| auṡṇyasya tāratamye’pi nānuṡṇo’gni: kadācana | tathehāpīti cennāgnerauṡṇyād bhedaniṡedhata: ||174|| tāratamyānubhavino yasyānyasya sato guṇā:| te kvacit pratihanyante tadbhede dhavalādivat ||175|| rūpādivanna niyamasteṡāṃ bhūtāvibhāgata: | tat tulyaṃ cenna rāgāde: sahotpattiprasaṅgata: ||176|| vikalpyaviṡayatvācca viṡayā na niyāmakā:| sabhāgahetuvirahād rāgāderniyamo na vā ||177|| sarvadā sarvabuddhīnāṃ janma vā hetusannidhe: | {du:khasatyasya caturākāratvam} kadācidupalambhāt tadadhruvaṃ doṡani:śrayāt ||178|| du:khaṃ hetuvaśatvācca na cātmā nāpyadhiṡṭhitam | nākāraṇamadhiṡṭhātā nityaṃ vā kāraṇaṃ (pā^ṭi^-janakaṃ-pāṭhā^) katham ||179|| tasmādanekamekasmād bhinnakālaṃ na jāyate | kāryānutpādato’nyeṡu saṅgateṡvapi hetuṡu ||180|| hetvantarānumānaṃ syānnaitan nityeṡu vidyate | {2-caturākāraṃ samudayasatyam} kādācitkatayā siddhā du:khasyāsya sahetutā ||181|| @014 nityaṃ sattvamasattvaṃ vā hetorbāhyanapekṡaṇāt (pā^ṭi^-hetoranyānape^-pāṭhā^) {svabhāvavādakhaṇḍanam} 'taikṡṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṡu ||182|| tathā’kāraṇametat syād’iti kecit pracakṡate | satyeva yasmin yajjanma vikāre vāpi vikriyā ||183|| tat tasya kāraṇaṃ prāhustat teṡāmapi vidyate | sparśasya rūpahetutvād darśane’sti nimittatā ||184|| nityānāṃ pratiṡedhena neśvarādeśca sambhava: | asāmarthyādato heturbhavavāñchā; parigraha: ||185|| yasmād deśaviśeṡasya tatprāptyāśākrto nrṇām | sā bhavecchāptyanāptīccho: pravrtti: sukhadu:khayo: ||186|| yato’pi prāṇina: kāmavibhavecche ca te mate | sarvatra cātmasnehasya hetutvāt sampravartate ||187|| asukhe sukhasaṃjñasya; tasmāt trṡṇā bhavāśraya: | viraktajanmādrṡṭerityācāryā: sampracakṡate ||188|| adeharāgādrṡṭeśca dehād rāgasamudbhava: | nimittopagamādiṡṭamupādānaṃ tu vāryate ||189|| imāṃ tu yuktimanvicchan bādhate svamataṃ svayam | janmanā sahabhāvaścet jātānāṃ rāgadarśanāt ||190|| sabhāgajāte: prāk siddhi:; kāraṇatve’pi noditam | ajñānam, uktā trṡṇaiva santānapreraṇād bhave ||191|| ānantaryācca karmāpi sati tasminnasambhavāt | tadanātyantikaṃ heto: pratibandhādisambhavāt ||192|| {caturākāraṃ nirodhasatyam} saṃsāritvādanirmokṡo neṡṭatvādaprasiddhita: | yāvaccātmani (pā^ṭi^-yāvadātmavi-pāṭhā^) na premṇo hāni: sa paritasyati ||193|| tāvad du:khitamāropya na ca svastho’vatiṡṭhate | mithyādhyāropahānārthaṃ yatno’satyapi moktari ||194|| avasthā vītarāgāṇaṃ dayayā karmaṇā’pi vā | ākṡipte’vinivrttīṡṭe:; sahakārikṡayādalam ||195|| nākṡeptumaparaṃ karma bhavatrṡṇāvilaṅghinām | du:khajñāne’viruddhasya pūrvasaṃskāravāhinī ||196|| @015 vastudharmo dayotpattirna sā sattvānurodhinī | ātmāntarasamāropād rāgo dharme’tadātmake ||197|| du:khasantānasaṃsparśamātreṇaivaṃ dayodaya: | mohaśca mūlaṃ doṡāṇāṃ sa ca sattvagraha;: vinā ||198|| tenādyahetau na dveṡo, na doṡo’ta: krpā matā | nāmukti: pūrvasaṃskārakṡaye’nyāpratisandhita: ||199|| akṡīṇaśakti: saṃskāro yeṡāṃ tiṡṭhanti te’naghā:| mandatvāt karuṇāyāśca na yatna: sthāpane mahān ||200|| tiṡṭhantyeva parādhīnā yeṡāṃ tu mahatī krpā | satkāyadrṡṭervigamādādya evābhavo bhavet ||201|| mārge cet sahajāhānerna hānau vā bhava: kuta: | sukhī bhaveyaṃ du:khī vā mā bhūvamiti trṡyata:||202|| yaivā’hamiti dhī: saiva sahajaṃ sattvadarśanam | na hyapaśyannahamiti kaścidātmani snihyati ||203|| na cātmani vinā premṇā sukhakāmo’bhidhāvati | du:khasyotpādahetutvaṃ bandha:, nityasya tat kuta: ||204|| adu:khotpādahetutvaṃ mokṡa:, nityasya tat kuta: | anityatvena yo’vācya: sa heturna hi kasyacit ||205|| bandhamokṡāvapyavācye na yujyete kathañcana | nityaṃ tamāhurvidvāṃso ya: svabhāvo na naśyati ||206|| tyaktvemāṃ hrepaṇīṃ drṡṭimato’nitya: sa ucyatām | {caturākāraṃ mārgasatyam} ukto mārga:, tadabhyāsādāśraya: parivarttate ||207|| sātmye’pi doṡabhāvaścenmārgavat, nāvibhutvata: | viṡayagrahaṇaṃ dharmo vijñānasya yathāsti sa: ||208|| grhyate so’sya janako vidyamānātmaneti ca | eṡā prakrtirasyāstannimittāntarata: skhalat ||209|| vyāvrttau pratyayāpekṡamadrḍhaṃ sarpabuddhivat | prabhāsvaramidaṃ cittaṃ prakrtyāgantavo malā: ||210|| tatprāgapyasamarthānāṃ paścācchakti: kva tanmaye | nālaṃ praroḍhumatyantaṃ syandinyāmagnivad bhuvi ||211|| bādhakotpattisāmarthyagarbhe śakto’pi vastuni | @016 nirupadravabhūtārthasvabhāvasya viparyayai:||212|| na bādhā yatnavattve’pi buddhestatpakṡapātata: | ātmagrahaikayonitvāt, kāryakāraṇabhāvata: ||213|| rāgapratighayorbādhā bhede’pi na parasparam | mohāvirodhānmaitryādernātyantaṃ doṡanigraha:||214|| tanmūlāśca malā: sarve; sa ca satkāyadarśanam | vidyāyā: pratipakṡatvāccaittatvenopalabdhita ||215|| mithyopalabdhirajñānaṃ yukteścānyadayuktimatam | vyākhyeyo’tra virodho ya:; tadvirodhācca tanmayai: ||216|| virodha: śūnyatādrṡṭe: sarvadoṡai: prasidhyati | nākṡaya: prāṇidharmatvād rūpādivadasiddhita: ||217|| sambandhe pratipakṡasya tyāgasyādarśanādapi (pā^ṭi^-tyāgasaṃsarjanādapi-pāṭhā^) | na kāṭhinyavadutpatti: punardoṡavirodhina: ||218|| sātmatvenānapāyatvāt anekāntāñca bhasmavat | ya: paśyatyātmānaṃ tatrāsyāhamiti śāśvata: sneha: ||219|| snehāt sukheṡu trṡyati, trṡṇā doṡāṃstiraskurute (pā^ṭi^-doṡāsthirīkurute-pāṭhā^) | guṇadarśī paritrṡyan mameti tatsādhanānyupādatte ||220|| tenātmābhiniveśo yāvat tāvat sa saṃsāre | ātmani sati parasaṃjñā, svaparavibhāgāt parigrahadveṡau ||221|| anayo: sampratibaddhā: sarve doṡā: prajāyante | niyamenātmani snihyaṃstadīye na virajyate ||222|| na cāstyātmani nirdoṡe snehāpagamakāraṇam | sneha: sadoṡa iti cet tata: kiṃ tasya varjanam ||223|| adūṡite’sya viṡaye na śakyaṃ tasya varjanam | prahāṇiricchādveṡāderguṇadoṡānubandhina: ||224|| tayoradrṡṭirviṡaye; na tu bāhyeṡu ya: krama: | na hi snehaguṇāt sneha: kintvarthaguṇadarśanāt ||225|| kāraṇe’vikale tasmin kāryaṃ kena nivāryate | kā vā sadoṡatā drṡṭā snehe du:khasamāśraya:||226|| tathāpi na virāgo’tra svatvadrṡṭeryathātmani | na tairvinā du:khaheturātmā cet te’pi tādrśā: ||227|| nirdoṡaṃ dvayamapyevaṃ vairāgyānna dvayostata: | @017 du:khabhāvanayā syāccedahidaṡṭāṅgahānivat ||228|| ātmīyabuddhihānyā’tra tyāgo na tu viparyaye | upabhogāśrayatvena grhīteṡvindriyādiṡu ||229|| svatvadhī: kena vāryeta vairāgyaṃ tatra tat kuta: | pratyakṡameva sarvasya keśādiṡu kalevarāt ||230|| cyuteṡu saghrṇā buddhirjāyate’nyeṡu sasprhā | samavāyādisambandhajanitā tatra hi svadhī: ||231|| sa tathaiveti sā doṡadrṡṭāvapi na hīyate | samavāyādyabhāve’pi sarvatrāstyupakāritā ||232|| du:khopakārānna bhavedaṃgulyāmiva cet svadhī:| na hyekāntena tad du:khaṃ bhūyasā saviṡānnavat ||233|| viśiṡṭasukhasaṅgāt syāt tadviruddhe virāgitā | kiñcit parityajet saukhyaṃ viśiṡṭasukhatrṡṇayā ||234|| nairātmye tu yathālābhamātmasnehāt pravartate | alābhe mattakāsinyā drṡṭā tiryakṡu kāmitā ||235|| yasyātmā vallabhastasya sa nāśaṃ kathamicchati | nivrttasarvānubhavavyavahāraguṇāśrayam ||236|| icchet prema katham; premṇa: prakrtirna hi tādrśī | sarvathātmagraha: snehamātmani draḍhayatyalam ||237|| ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam | yatne’pyātmīyavairāgyaṃ guṇaleśasamāśrayāt ||238|| vrttimān pratibadhnāti, taddoṡān saṃvrṇoti ca | ātmanyapi virāgaścedidānīṃ yo virajyate ||239|| tyajatyasau yathātmānaṃ vyarthā’to du:khabhāvanā | du:khabhāvanayā’pyeṡa du:khameva vibhāvayet ||240|| pratyakṡaṃ pūrvamapi tat tathāpi na virāgavān | yadyapyekatra doṡeṇa tatkṡaṇaṃ calitā mati: ||241|| virakto naiva tatrāpi kāmīva vanitāntare | tyājyopādeyabhede hi saktiryaivaikabhāvinī ||242|| sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave | nirdoṡaviṡaya: sneho nirdoṡa: sādhanāni ca ||243|| etāvadeva ca jagat kvedānīṃ sa virajyate | @018 sadoṡatā’pi cet tasya, tatrātmanyapi sā samā ||244|| tatrāviraktastaddoṡe kvedānīṃ sa virajyate | guṇadarśanasambhūtaṃ snehaṃ bādhitadoṡadrk ||245|| sa cendriyādau na tvevaṃ bālāderapi sambhavāt | doṡavatyapi sadbhāvāt svabhāvād guṇavatyapi ||246|| anyatrātmīyatāyāṃ vā vyatītādau vihānita: | tata eva ca nātmīyabuddherapi guṇekṡaṇam ||247|| kāraṇam; hīyate sāpi tasmānnāguṇadarśanāt | api cāsadguṇāropa: snehāt tatra hi drśyate ||248|| tasmāt tatkāraṇābādhī vividhastaṃ bādhate katham | parāparaprārthanāto vināśotpādabuddhita: ||249|| indriyādau prthagbhūtamātmānaṃ vettyayaṃ jana: | tasmānnaikatvadrṡṭyāpi sneha: snihyan sa ātmani ||250|| upalambhāntaraṅgeṡu prakrtyaivānurajyate | pratyutpannāt tu yo du:khānnirvedo dveṡa īdrśa: ||251|| na vairāgyam; tadāpyasya sneho’vasthāntareṡaṇāt | dveṡasya du:khayonitvāt sa tāvanmātrasaṃsthiti: ||252|| tasmin nivrtte prakrtiṃ svāmeva bhajate puna: | audāsīnyaṃ tu sarvatra tyāgopādānahānita: ||253|| vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate | saṃskāradu:khatāṃ matvā kathitā du:khabhāvanā ||254|| sā ca na: pratyayotpatti: sā nairātmyadrgāśraya: | muktistu śūnyatādrṡṭestadarthā: śeṡabhāvanā: ||255|| anityāt prāha tenaiva du:khaṃ du:khānnirātmatām | aviraktaśca trṡṇāvān sarvārambhasamāśrita: ||256|| so’mukta: kleśakarmabhyāṃ saṃsārī nāma tādrśa: | ātmīyameva yo necched bhoktāpyasya na vidyate ||257|| ātmāpi na tadā tasya kriyābhogau hi lakṡaṇam | tasmādanādisantānatulyajātīyabījikām ||258|| utkhātamūlāṃ kuruta sattvadrṡṭiṃ mumukṡava: | āgamasya tathābhāvanibandhanamapaśyatām ||259|| muktimāgamamātreṇa vadanna paritoṡakrd | @019 {mokṡe dīkṡāvidhirakiñcitkara:} nālaṃ bījādisaṃsiddho vidhi: puṃsāmajanmane ||260|| tailābhyaṅgāgnidāhāderapi muktiprasaṅgata: | prāg gurorlāghavāt paścānna pāpaharaṇaṃ krtam ||261|| mā bhūd gauravamevāsya na pāpaṃ gurvamūrttita: | mithyājñānatadudbhūtatarṡasañcetanāvaśāt ||262|| hīnasthānagatirjanma tatastacchinna jāyate | tayoreva hi sāmarthyaṃ jātau tanmātrabhāvata: ||263|| te cetane svayaṃ karmetyakhaṇḍaṃ janmakāraṇam | `gatipratītyo: karaṇānyāśrayāstānyadrṡṭata: ||264|| adrṡṭanāśādagati: tatsaṃskāro na cetanā’ ? sāmarthyaṃ karaṇotpatterbhāvābhāvānuvrttita: ||265|| drṡṭaṃ buddherna cānyasya santi tāni nayanti kim | dhāraṇapreraṇakṡobhanirodhāścetanāvaśā:||266|| na syusteṡāmasāmarthye tasya dīkṡādyanantaram | atha buddhestadābhāvānna syu: sandhīyate malai: ||267|| buddhesteṡāmasāmarthye jīvato’pi syurakṡamā: | nirhrāsātiśayāt puṡṭau pratipakṡasvapakṡayo: ||268|| doṡā: svabījasantānā dīkṡite’pyanivāritā: | nityasya nirapekṡatvāt kramotpattirvirudhyate ||269|| kriyāyāmakriyāyāñca kriyayo: sadrśātmana: | aikyañca hetuphalayorvyatirekastatastayo: ||270|| kartrbhoktrtvahāni: syāt sāmarthyaṃ ca na sidhyati | anyasmaraṇabhogādiprasaṅgāśca na bādhakā: ||271|| asmrte:; kasyacit tena hyanubhūte: smrtodbhava: | sthiraṃ sukhaṃ mamāhaṃ cetyādisatyacatuṡṭaye ||272|| abhūtān ṡoḍaśākārān āropya paritrṡyati | {nairātmyadrṡṭistrṡṇākṡaye hetu:} tatraiva tadviruddhārthatattvākārānurodhinī ||273|| hanti sānucarāṃ trṡṇāṃ samyagdrṡṭi: subhāvitā | trihetornodbhava: karmadehayo: sthitayorapi ||274|| ekābhāvād vinā bījaṃ nāṃkurasyeva sambhava: | @020 asambhavād vipakṡasya na hāni: karmadehayo:||275|| aśakyatvācca trṡṇāyāṃ sthitāyāṃ punarudbhavāt | dvayakṡayārthaṃ yatne ca vyartha: karmakṡaye śrama:||276|| phalavaicitryadrṡṭeśca śaktibhedo’numīyate | karmaṇāṃ tāpasaṃkleśāt naikarūpāt tata: kṡaya: ||277|| phalaṃ kathañcit tajjanyamalpaṃ syānna vijātimat | athāpi tapasa: śaktyā śaktisaṅkarasaṃkṡayai: ||278|| kleśāt kutaściddhīyetāśeṡamakleśaleśata: | yadīṡṭamaparaṃ kleśāt tat tapa: kleśa eva cet ||279|| tat karmaphalamityasmānna śakte: saṅkarādikam | utpitsudoṡanirghātād ye’pi doṡavirodhina: ||280|| tajje karmaṇi śaktā: syu: krtihāni: kathaṃ bhavet | doṡā na karmaṇo duṡṭa: karoti na viparyayāt ||281|| mithyāvikalpena vinā nābhilāṡa: sukhādapi | tāyāt tattvasthirāśeṡajñānasādhanam ||282|| bodhārthatvād game:; bāhyaśaikṡāśaikṡādhikastata: | parārthajñānaghaṭanaṃ tasmāt tacchāsanaṃ tata: ||283|| dayāparārthatantratvam; siddhārthasyāvirāmata:| dayayā śreya ācaṡṭe; jñānāt satyaṃ sasādhanam ||284|| taccābhiyogavān vaktuṃ yatastasmāt pramāṇatā | {7-saṃvādakatvād bhagavān pramāṇam} upadeśatathābhāvastutistadupadeśata: ||285|| pramāṇatattvasiddhyartham; anumāne’pyavāraṇāt | prayogadarśanād vā’sya; 'yat kiñcidudayātmakam ||286|| nirodhadharmakaṃ sarvaṃ tad' ityādāvanekadhā | anumānāśrayo liṅgamavinābhāvalakṡaṇam || vyāptipradarśanāddheto: sādhyenoktañca tat sphuṭam ||287|| @021 pratyakṡanāmā dvitīya: pariccheda: {pramāṇasya dvaividhyapradarśanapūrvakaṃ} tatra saṃkhyāvipratipattinirākaraṇam mānaṃ dvividhaṃ viṡayadvaividhyāt; śaktyaktita: | arthakriyāyām; keśādirnārtho’narthādhimokṡata: ||1|| sadrśāsadrśatvācca viṡayāviṡayatvata: | śabdasyānyanimittānāṃ bhāve dhīsadasattvata: (pā^ṭi^-dhī:^sadasatvata:-rā^) ||12|| {satyadvayavicāra:} arthakriyāsamarthaṃ yat tadatra paramārthasat | anyat saṃvrtisat proktam; te svasāmānyalakṡaṇe ||3|| {sāmānyatatkalpanānirāsa:} aśaktaṃ sarvamiti ced bījāderaṅkurādiṡu | drṡṭā śakti:; matā sā cet saṃvrtyā’stu yathā tathā ||4|| {sāmānyavicāra:} sāsti sarvatra ced buddhernānvayavyatirekayo:| sāmānyalakṡaṇe’drṡṭe: cakṡūrupādibuddhivat ||5|| etena samayābhogādyantaraṅgānurodhata: | ghaṭotkṡepaṇasāmānyasaṃkhyādiṡu dhiyo gatā: ||6|| keśādayo na sāmānyamanarthābhiniveśata: | jñeyatvena grahād doṡo nābhāveṡu prasajyate ||7|| teṡāmapi tathābhāve’pratiṡedhāt; sphuṭābhatā | jñānarūpatayārthatvāt; keśādīti mati: puna: ||8|| sāmānyaviṡayā; keśapratibhāsamanarthakam | jñānarūpatayārthatve sāmānye cet prasajyate ?||9|| tatheṡṭatvādadoṡa:; artharūpatvena samānatā | sarvatra samarūpatvāt tadvyāvrttisamāśrayāt ||10|| na tad vastvabhidheyatvāt sāphalyādakṡasaṃhate: | nāmādivacane vaktrśrotrvācyānubandhini ||11|| asambandhini nāmādāvarthe syādapravarttanam | sārūpyād bhrāntito vrttirarthe cet syānna sarvadā ||12|| @022 deśabhrāntiśca, na jñāne tulyamutpattito dhiya: | tathāvidhāyā:; anyatra tatrānupagamād dhiya: ||13|| bāhyārthapratibhāsāyā upāye vā’pramāṇatā | vijñānavyatiriktasya; vyatirekāprasiddhita: ||14|| sarvajñānārthavattvāccet svapnādāvanyathekṡaṇāt | ayuktam, na ca saṃskārānnīlādipratibhāsata: ||15|| nīlādyapratighātānna; jñānaṃ tad yogyadeśakai: | ajñātasya svayaṃ jñānāt, nāmādyetena varṇitam ||16|| saiveṡṭārthavatī kena cakṡurādimati: smrtā | arthasāmarthyadrṡṭeścedanyat prāptamanarthakam ||17|| apravrttirasambandhe’pyarthasambandhavad yadi | atītānāgataṃ vācyaṃ na syādarthena tatkṡayāt ||18|| sāmānyagrahaṇācchabdādaprasaṅgo mato yadi | tanna kevalasāmānyāgrahaṇād grahaṇe’pi vā ||19|| atatsamānatāvyaktī tena nityopalambhanam | nityatvācca yadi vyaktirvyakte: pratyakṡatāṃ prati ||20|| ātmani jñānajanane yacchaktaṃ śaktameva tat | athāśaktaṃ kadāciccedaśaktaṃ sarvadaiva tat ||21|| tasya śaktiraśaktirvā yā svabhāvena saṃsthitā | nityatvādapi kiṃ tasya kastāṃ kṡapayituṃ kṡama: ! ||22|| tacca sāmānyavijñānamanurundhan vibhāvyate | nīlādyākāraleśo ya: sa tasmin kena nirmita:||23|| pratyakṡapratyayārthatvānnākṡāṇāṃ vyarthateti cet | saivaikarūpācchabdāderbhinnābhāsā mati: kuta: ||24|| na jātirjātimad vyaktirūpaṃ yenāparāśrayam | siddham; prthak cet kāryatvaṃ hyapekṡetyabhidhīyate ||25|| niṡpatteraparādhīnamapi kāryaṃ svahetuta: | sambadhyate kalpanayā kimakāryaṃ kathañcana ||26|| anyatve tadasambaddhaṃ siddhā’to ni:svabhāvatā | jātiprasaṅgo’bhāvasya na; apekṡābhāvatastayo: ||27|| tasmādarūpā rūpāṇāṃ nāśrayeṇopakalpitā | tadviśeṡāvagāhārtherjāti: śabdai: prakāśyate ||28|| @023 tasyāṃ rūpāvabhāso’yaṃ tattvenārthasya vā graha: | bhrānti: sā; anādikālīnadarśanābhyāsanirmitā ||29|| arthānāṃ yacca sāmānyamanyavyāvrttilakṡaṇam | yanniṡṭhāsta ime śabdā na rūpaṃ tasya kiñcana ||30|| sāmānyabuddhau sāmānyenārūpāyāmavīkṡaṇāt | arthabhrāntirapīṡyeta sāmānyaṃ sāpi; abhiplavāt ||31|| artharūpatayā tattvenābhāvācca na rūpiṇī | ni:svabhāvatayā’vācyaṃ kutaścid vacanānmatam ||32|| yadi vastuni vastūnāmavācyatvaṃ kathañcana | naiva vācyamupādānabhedād bhedopacārata: ||33|| atītānāgate’pyarthe sāmānyavinibandhanā: | śrutayo niviśante sadasaddharma: kathaṃ bhavet ! ||34|| upacārāt tadiṡṭaṃ ced varttamānaghaṭasya kā | pratyāsattirabhāvena yā paṭādau na vidyate ||35|| buddheraskhalitā vrttirmukhyāropitayo: sadā | siṃhe māṇavake tadvad ghoṡaṇāpyasti laukikī ||36|| yatra rūḍhyā’sadartho’pi janai: śabdo niveśita: | sa mukhyastatra tatsāmyād gauṇo’nyatra skhaladgati: ||37|| yathā bhāve’pyabhāvākhyāṃ yathākalpanameva vā | kuryādaśakte śakte vā pradhānādiśrutiṃ jana:||38|| śabdebhyo yādrśī buddhirnaṡṭe’naṡṭe’pi drśyate | tādrśyeva, sadarthānāṃ naitacchrotrādicetasām ||39|| sāmānyamātragrahaṇāt sāmānyaṃ cetasordvayo: | tasyāpi kevalasya prāg grahaṇaṃ vinivāritam ||40|| parasparaviśiṡṭānāmaviśiṡṭaṃ kathaṃ bhavet ! | tathā dvirūpatāyāṃ vā tad vastvekaṃ kathaṃ bhavet!||41|| tābhyāṃ tadanyadeva syād yadi rūpaṃ samaṃ tayo: | tayoriti na sambandho vyāvrttistu na duṡyati ||42|| tasmāt samānataivāsmin sāmānye’vastulakṡaṇam | kāryaṃ cet tadanekaṃ syānnaśvaraṃ ca na tanmatam ||43|| vastumātrānubandhitvād vināśasya na nityatā | asambandhaśca jātīnāmakāryatvādarūpatā ||44|| @024 yacca vastubalājjñānaṃ jāyate tadapekṡate | na saṃketaṃ na sāmānyabuddhiṡvetad vibhāvyate ||45|| yāpyabhedānugā buddhi: kācid vastudvayekṡaṇe | saṃketena vinā sārthapratyāsattinibandhanā ||46|| pratyāsattirvinā jātyā yatheṡṭā cakṡurādiṡu | jñānakāryeṡu jātirvā yathānveti vibhāgata: ||47|| kathañcidapi vijñāne tadrūpānavabhāsata: | yadi nāmendriyāṇāṃ syād draṡṭā bhāseta tadvapu: ||48|| rūpavattvāt; na jātīnāṃ kevalānāmadarśanāt | vyaktigrahe ca tacchabdarūpādanyanna drśyate ||49|| jñānamātrārthakaraṇe’pyayogyamata eva tat | tadayogyatayā’rūpaṃ taddhyavastuṡu lakṡaṇam ||50|| yathoktaviparītaṃ yat tat svalakṡaṇamiṡyate | sāmānyaṃ trividham, tacca bhāvābhāvobhayāśrayāt ||51|| yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhata: | noktottaratvād drṡṭatvād; atītādiṡu cānyathā ||52|| bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam | tajjñānamityadoṡo’yam, meyaṃ tvekaṃ svalakṡaṇam ||53|| tasmādarthakriyāsiddhe: sadasattāvicāraṇāt | tasya svapararūpābhyāṃ gatermeyadvayaṃ matam ||54|| {anumānavicāra:} ayathābhiniveśena dvitīyā bhrāntiriṡyate | gatiścet pararūpeṇa na ca bhrānte: pramāṇatā ||55|| abhiprāyāvisaṃvādādapi bhrānte: pramāṇatā | gatirapyanyathā drṡṭā, pakṡaścāyaṃ krtottara: ||56|| maṇipradīpaprabhayormaṇibuddhyābhidhāvato:| mithyājñānāviśeṡe’pi viśeṡo’rthakriyāṃ prati ||57|| yathā tathā’yathārthatve’pyanumānatadābhayo: | arthakriyānurodhena pramāṇatvaṃ vyavasthitam ||58|| buddhiryatrārthasāmarthyādanvayavyatirekiṇī | tasya svatantraṃ grahaṇamato’nyad vastvatīndriyam ||59|| @025 tasyādrṡṭātmarūpasya gateranyo’rtha āśraya: | tadāśrayeṇa sambandhī yadi syād gamakastadā ||60|| gamakānugasāmānyarūpeṇaiva tadā gati: | tasmāt sarva: parokṡo’rtho viśeṡeṇa na gamyate ||61|| yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate | sānumānaṃ parokṡāṇāmekāntenaiva sādhanam ||62|| na pratyakṡaparokṡābhyāṃ meyasyānyasya sambhava: | tasmāt prameyadvitvena pramāṇadvitvamiṡyate ||63|| tryekasaṃkhyānirāso vā prameyadvayadarśanāt | ekamevāprameyatvādasataścenmataṃ ca na: ||64|| anekānto’prameyatve’sadbhāvasya viniścaya: | tanniścayapramāṇaṃ vā dvitīyam; nākṡajā mati: ||65|| abhāve’rthabalājjāterarthaśaktyanapekṡaṇe | vyavadhānādibhāve’pi jāyetendriyajā mati: ||66|| abhāve vinivrttiścet pratyakṡasyaiva niścaya: | viruddhaṃ saiva vā liṅgamanvayavyatirekiṇī ||67|| siddhaṃ ca paracaitanyapratipatte: pramādvayam | vyavahārādau pravrtteśca siddhastadbhāvaniścaya: ||68|| pramāṇamavisaṃvādāt tat kvacid vyabhicārata: | nāśvāsa iti celliṅgaṃ durdrṡṭiretadīdrśam ||69|| yata: kadācit siddhā’sya pratītirvastuna: kvacit | tadavaśyaṃ tato jātaṃ tatsvabhāvo’pi vā bhavet ||70|| svanimittāt svabhāvād vā vinā nārthasya sambhava: | yacca rūpaṃ tayordrṡṭaṃ tadevānyatra lakṡaṇam ||71|| svabhāve svanimitte vā drśye darśanahetuṡu | anyeṡu satsvadrśye ca sattā vā tadvata: katham! ||72|| aprāmāṇye ca sāmānyabuddhestallopa āgata: | pretyabhāvavad; akṡaistat paryāyeṇa pratīyate ||73|| tacca nendriyaśaktyādāvakṡabuddherasambhavāt | abhāvapratipattau syād buddherjanmānimittakam ||74|| svalakṡaṇe ca pratyakṡamavikalpatayā vinā | vikalpena na sāmānyagrahastasmiṃstato’numā ||75|| @026 prameyaniyame varṇānityatā na pratīyate | pramāṇamanyat tadabuddhirvinā liṅgena sambhavāt ||76|| viśeṡadrṡṭe liṅgasya sambandhasyāprasiddhita: | tat pramāṇāntaraṃ meyabahutvād bahutāpi vā ||77|| pramāṇānāmanekasya vrtterekatra vā yathā | viśeṡadrṡṭerekatrisaṃkhyāpoho na vā bhavet ||78|| viṡayāniyamādanyaprameyasya ca sambhavāt ? yojanād varṇasāmānye nāyaṃ doṡa: prasajyate ||79|| nāvasturūpaṃ tasyaiva tathā siddhe: (pā^ṭi^-siddhe-rā^) prasādhanāt | anyatra nānyasiddhiścenna tasyaiva prasiddhita: ||80|| yo hi bhāvo yathābhūto sa tādrgliṅgacetasa: | hetustajjā tathābhūte tasmād vastuni liṅgidhī:||81|| liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni | pratibandhāt tadābhāsaśūnyayorapyavañcanam ||82|| tadrupādhyavasāyācca tayostadrūpaśūnyayo: | tadrūpāvañcakatve’pi krtā bhrāntivyavasthiti: ||83|| tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasa: | nimittaṃ tatsvabhāvo vā kāraṇam, tañca taddhiya: ||84|| {anupalabdhivicāra:} pratiṡedhastu sarvatra sādhyate’nupalambhata: | siddhiṃ pramāṇairvadatāmarthādeva viparyayāt ||85|| drṡṭā viruddhadharmoktistasya tatkāraṇasya vā | niṡedhe yāpi tasyaiva sā’pramāṇatvasūcanā ||86|| anyathaikasya dharmasya svabhāvoktyā parasya tat | nāstitvaṃ kena gamyeta; virodhācced, asāvapi ||87|| siddha: kenāsahasthānāditi cet, tat kuto matam !| drśyasya darśanābhāvāditi cet, sā’pramāṇatā ||88|| tasmāt svaśabdenoktāpi sā’bhāvasya prasādhikā | yasyāpramāṇaṃ sā’vācyo niṡedhastena sarvathā ||89|| etena tadviruddhārthakāryoktirupavarṇitā | prayoga: kevalaṃ bhinna: sarvatrārtho na bhidyate ||90|| viruddhaṃ tacca sopāyamavidhāyāpidhāya ca | @027 pramāṇoktirniṡedhe yā na sāmnāyānusāriṇī ||91|| uktyāde: sarvavitpretyabhāvādipratiṡedhavat | atīndriyāṇāmarthānāṃ virodhasyāprasiddhita: ||92|| bādhyabādhakabhāva: ka: syātāṃ yadyuktisaṃvidau | tādrśo’nupalabdheśced, ucyatāṃ saiva sādhanam ||93|| aniścayakaraṃ proktamīdrk kvānupalambhanam | tannātyantaparokṡeṡu sadasattāviniścayau ||94|| bhinno’bhinno’pi vā dharma: sa viruddha: prayujyate (pā^ṭi^-prasajyate-pāṭhā^) | yathā’gnirahime sādhye sattā vā janmabādhanī ||95|| yathā vastveva vastūnāṃ sādhane sādhanaṃ matam | tathā vastveva vastūnāṃ svanivrttau nivarttakam ||96|| etena kalnānyasto yatra kvacana sambhavāt | dharma: pakṡasapakṡānyataratvādirapodita: ||97|| tatrāpi vyāpako dharmo nivrttergamako mata: | vyāpyasya svanivrttiścet paricchinnā kathañcana ||98|| yadapramāṇatā’bhāve liṅgaṃ tasyaiva kathyate | tadatyantavimūḍhārtham; āgopālamasaṃvrte: (pā^ṭi^-masaṃvrtte:-rā^|evaṃ vrttāvapi) ||99|| etāvanniścayaphalamabhāve’nupalambhanam | tacca hetau svabhāve vā’drśye drśyatayā mate ||100|| anumānādanityādergrahaṇe’yaṃ kramo mata: | prāmāṇyameva nānyatra grhītagrahaṇānmatam ||101|| nānyāsyānityatā bhāvāt pūrvaṃ siddha: sa caindriyāt | nānekarūpo vācyo’sau; vācyo dharmo vikalpaja: ||102|| sāmānyāśrayasaṃsiddhau sāmānyaṃ siddhameva tat | tadasiddhau tathāsyaiva hyanumānaṃ pravartate ||103|| kvacit tadaparijñānaṃ sadrśāparasambhavāt | bhrānterapaśyato bhedaṃ māyāgolakabhedavat ||104|| tathā hyaliṅgamābālamasaṃśliṡṭottarodayam | paśyan paricchinattyeva dīpādi nāśinaṃ jana: ||105|| bhāvasvabhāvabhūtāyāmapi śaktau phale’drśa: | anānantaryato moho viniśceturapāṭavāt ||106|| tasyaiva vinivrttyarthamanumānopavarṇanam | @028 vyavasyantīkṡaṇādeva sarvākārān mahādhiya: ||107|| vyāvrtte sarvatastasmin vyāvrttivinibandhanā | buddhayo’rthe pravarttante’bhinne bhinnāśrayā iva ||108|| yathācodanamākhyāśca so’sati bhrāntikāraṇe | pratibhā: pratisandhatte svānurūpā: svabhāvata: ||109|| siddho’trāpyathavā dhvaṃso liṅgādanupalambhanāt | prāgbhūtvā hyabhavan (pā^ṭi^-hyamavad-rā^) bhāvo’nitya ityabhidhīyate ||110|| yasyobhayāntavyavadhisattāsambandhavācinī | anityatāśrutistena tāvantāviti kau smrtau ||111|| prāk paścādapyabhāvaścet sa evānityatā na kim! ṡaṡṭhyādyayogāditi ced antayo: sa kathaṃ bhavet ! ||112|| sattā sambandhayordhrauvyādantābhyāṃ na viśeṡaṇam | aviśeṡaṇameva syādantau cet kāryakāraṇe ||113|| asambandhānna bhāvasya prāgabhāvaṃ sa vāñchati | tadupādhisamākhyāne te’pyasya ca na sidhyata: ||114|| sattā svakāraṇāśleṡakaraṇāt kāraṇaṃ kila | sā sattā sa ca sambandho nityau kāryamatheha kim ||115|| yasyābhāva: kriyetāsau na bhāva: prāgabhāvavān | sambandhānabhyupagamānnityaṃ viśvamidaṃ tata: ||116|| tasmādanarthāskandinyo'bhinnārthābhimateṡvapi | śabdeṡu vācyabhedinyo vyatirekāspadaṃ dhiya: ||117|| viśeṡapratyabhijñānaṃ na pratikṡaṇabhedata: | na vā viśeṡaviṡayaṃ drṡṭasāmyena tadgrahāt ||118|| nidarśanaṃ tadeveti sāmānyāgrahaṇaṃ yadi | nidarśanatvāt siddhasya pramāṇenāsya kiṃ puna: ||119|| vismrtvādadoṡaścet tata evānidarśanam | drṡṭe tadbhāvasiddhiścet pramāṇād; anyavastuni ||120|| tattvārope viparyāsastatsiddherapramāṇatā | pratyakṡetarayoraikyādekasiddhirdvayorapi ||121|| sandhīyamānaṃ cānyena vyavasāyaṃ smrtiṃ vidu: | talliṅgāpekṡaṇānno cet smrtirna vyabhicārata: ||122|| @029 {pratyakṡavicāra:} {lakṡaṇavipratipattinirākaraṇam} pratyakṡaṃ kalpanāpoḍhaṃ pratyakṡeṇaiva sidhyati | pratyātmavedya: sarveṡāṃ vikalpo nāmasaṃśraya: ||123|| saṃhrtya sarvataścintāṃ stimitenāntarātmanā | sthito’pi cakṡuṡā rūpamīkṡate sākṡajā mati: ||124|| punarvikalpayan kiñcidāsīnme kalpanedrśī | vetti ceti na pūrvoktāvasthāyāmindriyād gatau ||125|| ekatra drṡṭo bhedo hi kvacinnānyatra drśyate | na tasmād bhinnamastyanyat sāmānyaṃ buddhyabhedata: ||126|| tasmād viśeṡaviṡayā sarvaivendriyajā mati: | na viśeṡeṡu śabdānāṃ pravrttāvasti sambhava: ||127|| ananvayād viśeṡāṇāṃ saṅketasyāpravrttita: | viṡayo yaśca śabdānāṃ saṃyojyeta sa eva tai: ||128|| asyedamiti sambandhe yāvartho pratibhāsinau | tayoreva hi sambandho na tadendriyagocara: ||129|| viśadapratibhāsasya tadārthasyāvibhāvanād | vijñānābhāsabhedo (pā^ṭi^-^bhedaśca-rā^)hi(pā^ṭi^-^bhedaśca-rā^) padārthānāṃ viśeṡaka: ||130|| cakṡuṡā’rthāvabhāse’pi yaṃ paro’syeti śaṃsati | sa eva yojyate śabdairna khalvindriyagocara: ||131|| avyāprtendriyasyānyavāṅmātreṇāvibhāvanāt | na cānuditasambandha: svayaṃ jñānaprasaṅgata: ||132|| manaso yugapad-vrtte: savikalpāvikalpayo: | vimūḍho laghuvrttervā tayoraikyaṃ vyavasyati ||133|| vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet | iti ced, bhinnajātīyavikalpe’nyasya vā katham ||134|| alātadrṡṭivad bhāvapakṡaśced balavān mata: | anyatrāpi samānaṃ tad varṇayorvā sakrcchuti: ||135|| {nyāyamatadūṡaṇam} sakrt saṅgataśabdārtheṡvindriyeṡviha satsvapi | pañcabhirvyavadhāne’pi bhātyavyavahiteva yā ||136|| sā matirnāmaparyantakṡaṇikajñānamiśraṇāt | @130 vicchinnābheti taccitraṃ tasmāt santu sakrddhiya: ||137|| pratibhāsāviśeṡaśca sāntarānantare katham | śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet ||138|| yo’graha: saṅgate’pyarthe kvacidāsaktacetasa: | saktyānyotpattivaiguṇyāccodyaṃ vai tad dvayorapi ||139|| śīghravrtteralātāderanvayapratighātinī | cakrabhrāntiṃ drgādhatte na drśāṃ ghaṭanena sā ||140|| {śaṅkarasvāmiprabhrtimatakhaṇḍanam} kecidindriyajatvāderbāladhīvadakalpanām | āhurbālāvikalpe ca hetuṃ saṃketamandatām ||141|| teṡāṃ pratyakṡameva syād bālānāmavikalpanāt | saṃketopāyavigamāt paścādapi bhavenna sa: ||142|| mano vyutpannasaṃketamasti tena sa cenmata: | evamindriyaje’pi syād śeṡavaccedamīdrśam ||143|| yadeva sādhanaṃ bāle tadevātrāpi kathyatām | sāmyādakṡadhiyāmuktamanenānubhavādikam ||144|| {sāmānyanirākaraṇam} viśeṡaṇaṃ viśeṡyañca sambandhaṃ laukikīṃ sthitim | grhītvā saṅkalayyaitat tathā pratyeti nānyathā ||145|| yathā daṇḍini jātyādervivekenānirūpaṇāt | tadvatā yojanā nāsti kalpanāpyatra nāstyata: ||146|| yadapyanvayi vijñānaṃ śabdavyaktyavabhāsi tat | varṇākrtyakṡarākāraśūnyaṃ gotvaṃ hi varṇyate ||147|| samānatve’pi tasyaiva nekṡaṇaṃ netragocare | pratibhāsadvayābhāvāt buddherbhedaśca durlabha: ||148|| samavāyāgrahādakṡai: sambandhādarśanaṃ sthitim | {avayavinirākaraṇam} paṭastantuṡvihetyādiśabdāśceme svayaṃ krtā: ||149|| śrṅgaṃ gavīti loke syāt śrṅge gaurityalaukikam | gavākhyapariśiṡṭāṅgavicchedānupalambhanāt ||150|| taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate | tantusaṃskārasambhūtaṃ naikakālaṃ kathañcana ||151|| @031 kāraṇāropata: kaścid ekāpoddhārato’pi vā | tantvākhyāṃ vartayet kārye darśayan nāśrayaṃ śrute: ||152|| upakāryopakāritvaṃ vicchedād drṡṭireva vā | mukhyaṃ yadaskhalajjñānamādisaṃketagocara: ||153|| {anumānato na jātisiddhi:} anumānaṃ ca jātyādau vastuno nāsti bhedini | sarvatra vyapadeśo hi daṇḍāderapi sāṃvrtāt ||154|| vastuprāsādamālādiśabdāścānyānapekṡiṇa: | geho yadyapi saṃyogastanmālā kinnu (pā^ṭi^-kintu-rā^| evaṃ vrttāvapi|) tad bhavet ||155|| jātiśced geha eko’pi māletyucyeta vrkṡavat | mālābahutve tacchabda: kathaṃ jāterajātita: ||156|| mālādau ca mahattvādiriṡṭo yaścaupacārika: | mukhyāviśiṡṭavijñānagrāhyatvānnaupacārika: ||157|| ananyahetutā tulyā sā mukhyābhimateṡvapi | padārthaśabda: kaṃ hetumanyaṃ ṡaṭsu (pā^ṭi^-ṡaṭakaṃ-rā^|) samīkṡate ||158|| yo yathā rūḍhita: (pā^ṭi^-rūṭhita:-rā^ |) siddhastatsāmyād yastathocyate|| mukhyo (pā^ṭi^-yatra-rā^) gauṇaśca bhāveṡvapyabhāvasyopacārata: ||159|| saṃketānvayinī rūḍhirvakturicchānvayī ca sa: | kriyate vyavahārārthaṃ chanda:śabdāṃśanāmavat (pā^ṭi^-śabdāṅga:-pāṭhā^) ||160|| vastudharmatayaivārthāstādrgvijñānakāraṇam | bhede’pi yatra tajjñānaṃ (pā^ṭi^-tajjñānāt-rā^) tāṃ^stathā pratipadyate ||161|| jñānānyapi tathā bhede’bhedapratyavamarśane | ityatatkāryaviśleṡasyānvayo naikavastuna:||162|| vastūnāṃ vidyate tasmāt tanniṡṭhā vastuni śruti:| {anyāpohavicāra:} bāhyaśaktivyavacchedaniṡṭhābhāve’pi tacchuti: ||163|| vikalpapratibimbeṡu tanniṡṭheṡu nibadhyate | tato’nyāpohaniṡṭhatvāduktānyāpohakrt śruti:||164|| vyatirekīva yajjñāne bhātyarthapratibimbakam | śabdāt tadapi nārthātmā bhrānti: sā vāsanodbhavā (pā^ṭi^-vāsanāmayī-pāṭhā^) ||165|| tasyābhidhāne śrutibhirarthe koṃ’śo’vagamyate | @032 tasyāgatau ca saṃketakriyā vyarthā tadarthikā ||166|| śabdo’rthāṃśaṃ (pā^ṭi^-śabdo’rthāṃśakamāheti-rā^) kamāheti (pā^ṭi^-śabdo’rthāṃśakamāheti-rā^) tatrānyāpoha ucyate | ākāra: sa ca nārthe’sti taṃ vadannarthabhāk katham ||167|| śabdasyānvayina: kāryamarthenānvayinā sa ca | ananvayī dhiyo’bhedād darśanābhyāsanirmita: ||168|| tadrūpāropagatyānyavyāvrttādhigate: puna: | śabdārtho’rtha: (pā^ṭi^-śabdārthārtha:-rā^) sa eveti vacane na virudhyate ||169|| mithyāvabhāsino vaite pratyayā: śabdanirmitā: | anuyāntīmamarthāṃśamiti cāpohakrt śruti: ||170|| tasmāt saṃketakāle’pi; nirdiṡṭārthena saṃyuta: | svapratītiphalenānyāpoha: sambadhyate śrutau ||171|| anyatrādrṡṭyatvāt kvacittaddrṡṭyapekṡaṇāt | śrutau sambadhyate’poho naitad vastuni yujyate ||172|| tasmād jātyāditadyogā nārthe teṡu ca na śruti:| saṃyujyate’nyavyāvrttau (pā^ ṭi^-saṃyojyate-rā^| sambadhyate-pāṭhā.)śabdānāmeva yojanāt ||173|| {pratyakṡe śabdakalpanānirākaraṇam} saṃketasmaraṇopāyaṃ drṡṭasaṃkalanātmakam | pūrvāparaparāmarśaśūnye taccākṡuṡe katham ||174|| anyatragatacitto’pi cakṡuṡā rūpamīkṡate | tatsaṃketāgrahastatra spaṡṭastajjā ca kalpanā ||175|| jāyante kalpanāstatra yatra śabdo niveśita: | tenecchāta: pravarttren nekṡeran bāhyamakṡajā: ||176|| rūpaṃ rūpamitīkṡeta taddhiyaṃ kimitīkṡate | asti cānubhavastasyā: so’vikalpa: kathaṃ bhavet ||177|| tayaivānubhave drṡṭaṃ na vikalpadvayaṃ sakrt | etena tulyakālānyavijñānānubhavo gata: ||178|| smrtirbhavedatīte ca sā’grhīte kathaṃ bhavet | syāccānyadhīparicchedābhinnarūpā svabuddhidhī: ||179|| atītamapadrṡṭāntamaliṅgañcārthavedanam | siddhaṃ tatkena tasmin hi na pratyakṡaṃ na laiṅgikam ||180|| tatsvarūpāvabhāsinyā buddhyānantarayā yadi | rūpādiriva grhyeta; na syāt tatpūrvadhīgraha: ||181|| @033 so’vikalpa: svaviṡayo vijñānānubhavo yathā | aśakyasamayaṃ tadvadanyadapyavikalpakam ||182|| sāmānyavācina: śabdāstadekārthā ca kalpanā | abhāve nirvikalpasya viśeṡādhigama: katham ||183|| asti cennirvikalpaṃ ca kiñcit tattulyahetukam | sarvaṃ tathaiva hetorhi bhedād bheda: phalātmanām ||184|| anapekṡitabāhyārthā yojanā samayasmrte: | tathānapekṡya samayaṃ vastuśaktyaiva netradhī: ||185|| saṃketasmaraṇāpekṡaṃ rūpaṃ yadyakṡacetasi | anapekṡya na cecchaktaṃ syāt smrtāveva liṃgavat ||186|| tasyāstatsaṃgamotpatterakṡadhī: syāt smrterna vā | tata: kālāntare’pi syāt kvacid vyākṡepasambhavāt ||187|| krameṇobhayahetuścet prāgeva syādabhedata: | anyo’kṡabuddhihetuścet smrtistatrāpyanarthikā ||188|| yathāsamitasiddhyarthamiṡyate samayasmrti: | bhedaścāsamito grāhya: smrtistatra kimarthikā ! ||189|| sāmānyamātragrahaṇe bhedāpekṡā na yujyate | tasmāccakṡuśca rūpaṃ ca pratītyodeti netradhī: ||190|| sākṡācca (pā^ṭi^-sākṡāccet-rā^) jñānajanane samartho viṡayo’kṡavat | {pratyakṡabhedā:} {indriyapratyakṡam} atha kasmād dvayādhīnajanma tat tena nocyate ||191|| samīkṡya gamakatvaṃ hi vyapadeśe niyujyate (pā^ṭi^-na grhyate-rā^) | taccākṡavyapadeśe’sti taddharmaśca niyojyatām ||192|| tato liṃgasvabhāvo’tra vyapadeśe niyojyatām | nivarttate vyāpakasya svabhāvasya nivrttita: ||193|| sañcita: samudāya: sa sāmānyaṃ tatra cākṡadhī:| sāmānyabuddhiścāvaśyaṃ vikalpenānubadhyate ? ||194|| arthāntarābhisambandhājjāyante ye’ṇavo’pare | uktāste sañcitāste hi nimittaṃ jñānajanmana: ||195|| aṇūnāṃ sa viśeṡaśca nāntareṇāparānaṇūn | tadekāniyamājjñānamuktaṃ sāmānyagocaram ||196|| @034 athaikāyatanatve’pi nānekaṃ drśyate sakrt | sakrdgrahāvabhāsa: kiṃ viyukteṡu tilādiṡu ||197|| prayuktaṃ lāghavañcātra teṡveva kramapātiṡu | kiṃ nākramagrahastulyakālā: sarvāśca buddhaya: ||198|| kāścit tāsvakramābhāsā: kramavatyo’parāśca kim | sarvārthagrahaṇe tasmādakramo’yaṃ prasajyate ||199|| naikaṃ citrapataṃgādi rūpaṃ vā drśyate katham | citraṃ tadekamiti cedidaṃ citrataraṃ tata: ||200|| naikaṃ svabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat | nīlādipratibhāsaśca tulyaścitrapaṭādiṡu ||201|| tatrāvayavarūpaṃ cet kevalaṃ drśyate tathā | nīlādīni nirasyānyaccitraṃ citraṃ yadīkṡase ||202|| tulyārthākārakālatvenopalakṡitayordvayo: nānārthā kramavatyekā kimekārthā’kramāparā ||203|| vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā | taccedanaṅgaṃ keneyaṃ siddhā bhedavyavasthiti:!||204|| vijātīnāmanārambhādālekhyādau na citradhī:| arūpatvānna saṃyogaścitro bhakteśca nāśraya: ||205|| pratyekamavicitratvād grhīteṡu krameṇa ca | na citradhīsaṅkalanamanekasyaikayā’grahāt ||206|| nānārthekā bhavet tasmāt siddhā’to’pyavikalpikā | vikalpayannekamarthaṃ (pā^ṭi^-vikalpannāyekārthaṃ-rā^| vikalpayannapyekārthaṃ-pāṭhā^) yato’nyadapi paśyati ||207|| {citraikatvavicāra:} citrāvabhāseṡvartheṡu yadyekatvaṃ na yujyate | saiva tāvat kathaṃ buddhirekā citrāvabhāsinī ||208|| idaṃ vastubalāyātaṃ yad vadanti vipaścita: | yathā yathārthāścintyante viśīryante (pā^ṭi^-vivicyante-pāṭhā^) tathā tathā ||209|| kiṃ syāt sā citrataikasyām; na syāt tasyāṃ matāvapi | yadīdaṃ svayamarthānāṃ rocate tatra ke vayam ||210|| tasmānnārtheṡu na jñāne sthūlābhāsastadātmana: | ekatra pratiṡiddhatvād bahuṡvapi na sambhava: ||211|| @035 paricchedo’ntaranyo’yaṃ bhāgo bahiriva sthita: | jñānasyābhedinau bhinnau pratibhāso hyupaplava: ||212|| tatraikasyāpyabhāvena dvayamapyavahīyate | tasmāt tadeva tasyāpi tattvaṃ yā dvayaśūnyatā ||213|| tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthiti: | tadupaplavabhāve ca teṡāṃ bhedo’pyupaplava: ||214|| na grāhyagrāhakākārabāhyamasti ca lakṡaṇam | ato lakṡaṇaśūnyatvānni:svabhāvā: prakāśitā: ||215|| vyāpāropādhikaṃ sarvaṃ skandhādīnāṃ viśeṡata:| lakṡaṇaṃ sa ca tattvaṃ na tenāpyete vilakṡaṇā:||216|| yathāsvampratyayāpekṡādavidyopaplutātmanām | vijñaptirvitathākārā jāyate timirādivat ||217|| asaṃviditatattvā ca sā sarvāparadarśanai: | asambhavād vinā teṡāṃ grāhyagrāhakaviplavai: ||218|| tadupekṡitatattvārthe: krtvā gajanimīlanam | kevalaṃ lokabuddhyaiva bāhyacintā pratanyate ||219|| nīlādiścitravijñāne jñānopādhirananyabhāk | aśakyadarśana:; taṃ hi patatyarthe vivecayan ||220|| yad yathā bhāsate jñānaṃ tat tathaiva prakāśate | iti nāmaikabhāva: syāccitrākārasya cetasi (pā^ṭi^-cetasa:-pāṭhā^) ||221|| paṭādirūpasyaikatve tathā syādavivekitā | vivekīni nirasyānyadā viveki ca nekṡate (pā^ṭi^-nekṡyate-pāṭhā^) ||222|| ko vā virodho bahava: sañjātātiśayā: prthak (pā^ṭi^-sakrd-pāṭhā^|) | bhaveyu: kāraṇaṃ buddheryadi nātmedriyādivat ||223|| hetubhāvād rte nānyā grāhyatā nāma kācana | tatra buddhiryadākārā tasyāstad grāhyamucyate ||224|| kathaṃ vā’vayavī grāhya: sakrt svāvayavai: saha | na hi gopratyayo drṡṭa: sāsnādīnāmadarśane ||225|| guṇapradhānādhigama: sahāpyabhimato yadi | sampūrṇāṅgo na grhyeta sakrnnāpi guṇādimān ||226|| vivakṡāparatantratvād viśeṡaṇaviśeṡyayo: | yadaṅgabhāvenopāttaṃ tat tenaiva hi grhyate ||227|| @036 svato vastvantarābhedād guṇāderbhedakasya ca | agrahādekabuddhi: syāt paśyato’pi parāparam ||228|| guṇādibhedagrahaṇānnānātvapratipad yadi | astu nāma tathāpyeṡāṃ bhavet sambandhisaṅkara: ||229|| śabdādīnāmanekatvāt siddho’nekagraha: sakrt | sanniveśagrahāyogādagrahe sanniveśinām ||230|| sarvato vinivrttasya vinivrttiryato yata: | tadbhedonnītabhedā sā dharmiṇo’nekarūpatā ||231|| te kalpitā rūpabhedād nirvikalpasya cetasa: | na vicitrasya citrābhā: kādācitkasya gocara: ||232|| yadyapyasti sitatvādi yādrgindriyagocara: | na so’bhidhīyate śabdairjñānayo rūpabhedata: ||233|| ekārthatve’pi buddhīnāṃ nānāśrayatayā sa cet | śrotrādicittānīdānīṃ bhinnārthānīti tat kuta: ||234|| jāto nāmāśrayo’nyo’nya: cetasā tasya vastuna:| ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat ||235|| vrtterdrśyaparāmarśenābhidhānavikalpayo: | darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam ||236|| anvayāccānumānaṃ yadabhidhānavikalpayo: | drśye gavādau jātyādestadapyetena dūṡitam ||237|| darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām | pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam ||238|| {2-mānasapratyakṡam} pūrvānubhūtagrahaṇe mānasasyāpramāṇatā | adrṡṭagrahaṇe’ndhāderapi syādarthadarśanam ||239|| kṡaṇikatvādatītasya darśanasya (pā^ṭi^-darśane ca-rā^) na sambhava: | vācyamakṡaṇikatve syāllakṡaṇaṃ saviśeṡaṇam ||240|| niṡpāditakriye kañcid (pā^ṭi^-kiñcid-rā^|) viśeṡamasamādadhat | karmaṇyaindriyamanyad vā sādhanaṃ kimitīṡyate ||241|| sakrd bhāvaśca sarvāsāṃ dhiyāṃ tadbhāvajanmanām | anyairakāryabhedasya tadapekṡāvirodhata: ||242|| tasmādindriyavijñānānantarapratyayodbhavam | @037 mano’nyameva grhṇāti viṡayaṃ nānyadrk tata: ||243|| svārthānvayārthāpekṡaiva heturindriyajā mati: | tato’nyagrahaṇe’pyasya niyatagrāhyatā matā ||244|| tadatulyakriyākāla: kathaṃ svajñānakālika:| sahakārī bhavedartha iti cedakṡacetasa: ? ||245|| asata: prāgasāmarthyāt paścāccānupayogata: | prāgbhāva: sarvahetūnāṃ nāto’rtha: svadhiyā saha ||246|| bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ vidu:| hetutvameva yuktijñā jñānākārārpaṇakṡamam ||247|| kāryaṃ hyanekahetutve’pyanukurvadudeti yat | tat tenāpyatra (pā^ṭi^-tenārpitatadrūpaṃ-pāṭhā^) tadrūpaṃ (pā^ṭi^-tenārpitatadrūpaṃ-pāṭhā^) grhītamiti cocyate ||248|| {3-svasaṃvedanapratyakṡam} aśakyasamayo hyātmā rāgādīnāmananyabhāk | teṡāmata: svasaṃvittirnnābhijalpānuṡaṅgiṇī ||249|| avedakā: parasyāpi te svarūpaṃ kathaṃ vidu: | ekārthāśrayiṇā vedyā vijñāneneti kecana ||250|| tadatadrūpiṇo bhāvāstadatadrūpahetujā: | tatsukhādi kimajñānaṃ vijñānābhinnahetujam ||251|| sārthe satīndriye yogye yathāsvamapi cetasi | drṡṭaṃ janma sukhādīnāṃ tat tulyaṃ manasāmapi ||252|| asatsu satsu caiteṡu na janmājanma vā kvacit | drṡṭaṃ sukhāderbuddhervā tat tato nānyataśca te ||253|| sukhadu:khādibhedaśca teṡāmeva viśeṡata: | tasyā eva yathā buddhermāndyapāṭavasaṃśrayā: ||254|| yasyārthasya nipātena te jātā dhīsukhādaya: | muktvā taṃ pratipadyeta sukhādīneva sā katham ! ||255|| avicchinnā (pā^ṭi^-avicchinnātha-rā^) na (pā^ṭi^-avicchinnātha-rā^) bhāseta tatsaṃvitti: kramagrahe | tallāghavāccet tattulyamityasaṃvedanaṃ na kim !||256|| na caikayā dvayajñānaṃ niyamādakṡacetasa: | sukhādyabhāve’pyarthācca jātestacchaktyasiddhita: ||257|| prthak prthak ca sāmarthye dvayornīlādivat sukham | grhyeta kevalam; tasya taddhetvarthamagrhaṇata: ||258|| @038 na hi saṃvedanaṃ yuktam, arthenaiva saha grahe | kiṃ sāmarthyaṃ sukhādīnāṃ neṡṭā dhīryat tadudbhavā ||259|| vinārthena sukhādīnāṃ vedane cakṡurādibhi: | rūpādi: stryādibhedo’kṡṇā na grhyeta kadācana ||260|| na hi satyantaraṅge’rthe śakte dhīrbāhyadarśanī | arthagrahe sukhādīnāṃ tajjānāṃ syādavedanam ||261|| dhiyoryugapadutpattau tattadviṡayasambhavāt | sukhadu:khavidau syātāṃ sakrdarthasya sambhave ||262|| satyāntare’pyupādāne jñāne du:khādisambhava: | nopādānaṃ viruddhasya taccaikamiti cenmatam ||263|| tadajñānasya vijñānaṃ kenopādānakāraṇam | ādhipatyaṃ tu kurvīta tadviruddhe’pi drśyate ||264|| akṡṇoryathaika āloko naktañcaratadanyayo: | rūpadarśanavaiguṇyāvaiguṇye kurute sakrt ||265|| tasmāt sukhādayo’rthānāṃ svasaṃkrāntāvabhāsinām | vedakā: svātmanaścaiṡāmarthebhyo janma kevalam ||266|| arthātmā svātmabhūto hi teṡāṃ tairanubhūyate | tenārthānubhāvakhyātirālambastu tadābhatā ||267|| {tatra sāṅkhyamatanirākaraṇam} kaścid bahi:sthitāneva sukhādīnapracetanān | grāhyānāha, na tasyāpi sakrd yukto dvayagraha: ||268|| sukhādyabhinnarūpatvānnīlādeścet sakrd graha: | bhinnāvabhāsinorgrāhyaṃ cetasostadabhedi kim ||269|| tasyāviśeṡe bāhyasya bhāvanātāratamyata: | tāratamyañca buddhau syānna prītiparitāpayo: ||270|| sukhādyātmatayā buddherapi yadyavirodhitā | sa idānīṃ kathaṃ bāhya: sukhādyātmeti gamyate ? ||271|| agrāhyagrāhakatvācced bhinnajātīyayo: pumān | agrāhaka: syāt sarvasya tato hīyet bhoktrtā ||272|| kāryakāraṇatānena pratyuktā’kāryakāraṇe | grāhyagrāhakatābhāvād bhāve’nyatrāpi sā bhavet ||273|| tasmāt ta āntarā eva, saṃvedyatvācca cetanā: | @039 saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam ||274|| atatsvabhāvo’nubhavo bauddhāṃstān sannavaiti cet | muktvādhyakṡasmrtākārāṃ saṃvittiṃ buddhiratra kā ||275|| tāṃ^stānarthānupādāya sukhadu:khādivedanam | ekamāvirbhavad drṡṭaṃ na drṡṭaṃ tvanyadantarā ||276|| saṃsargādavibhāgaścedayogolokavahnivat | bhedābhedavyavasthaivamucchinnā sarvavastuṡu ||277|| abhinnavedanasyaikyaṃ yannaivaṃ tad vibhedavat | sidhyedasādhanatve’sya na siddhaṃ bhedasādhanam ||278|| bhinnābha: sitadu:khādirabhinno buddhivedane | abhinnābhe vibhinne cet bhedābhedau kimāśrayau ! ||279|| tiraskrtānāṃ paṭunāpyekadā’bhedadarśanāt | pravāhe vittibhedānāṃ siddhā bhedavyavasthiti: ||280|| {4-yogijñānapratyakṡama} prāguktaṃ yogināṃ jñānaṃ teṡāṃ tad bhāvanāmayam | vidhūtakalpanājālaṃ spaṡṭamevāvabhāsate ||281|| kāmaśokabhayonmādacaurasvapnādayupaplutā: | abhūtānapi paśyanti purato’vasthitāniva ||282|| na vikalpānubaddhasyāsti sphuṭārthāvabhāsitā | svapne’pi smaryate smārttaṃ na ca tat tādrgarthavat ||283|| aśubhā prthivīkrtsnādyabhūtamapi varṇyate | spaṡṭābhaṃ nirvikalpacca bhāvanābalanirmitam ||284|| tasmād bhūtamabhūtaṃ vā yad yadevāti (pā^ṭi^-yadevābhibhāvyate-rā^) bhāvyate (pā^ṭi^-yadevābhibhāvyate-rā^) | bhāvanāpariniṡpattau tat sphuṭākalpadhīphalam ||285|| tatra pramāṇaṃ saṃvādi yat prāṅ nirṇītavastuvat | tad bhāvanājaṃ pratyakṡamiṡṭam śeṡā upaplavā: ||286|| śabdārthagrāhi yad yatra tajjñānaṃ tatra kalpanā | svarūpaṃ ca na śabdārthastatrādhyakṡamato’khilam ||287|| {pratyakṡābhāsavicāra:} trividhaṃ kalpanājñānamāśrayopaplavodbhavam | avikalpakamekaṃ ca pratyakṡābhaṃ caturvidham ||288|| anakṡajatvasiddhyarthamukte dve bhrāntidarśanāt | @040 siddhānumādivacanaṃ sādhanāyaiva pūrvayo: ||289|| saṃketasaṃśrayānyārthasamāropavikalpane | na pratyakṡānuvrttitvāt kadācid bhrāntikāraṇam ||290|| yathaiveyaṃ parokṡārthakalpanā smaraṇātmikā | samayāpekṡiṇī nārthaṃ pratyakṡamadhyavasyati ||291|| tathānubhūtasmaraṇamantareṇa ghaṭādiṡu | na pratyayo’nuyaṃ^stacca pratyakṡāt parihīyate ||292|| apavādaścaturtho’tra tenoktamupaghātajam | kevalaṃ tatra timiramupaghātopalakṡaṇam ||293|| mānasaṃ tadapītyeke teṡāṃ grantho virudhyate | nīladvicandrādidhiyāṃ heturakṡāṇyapītyayam ||294|| pāramparyeṇa hetuścedindriyajñānagocare | vicāryamāṇe prastāvo mānasasyeha kīdrśa: ! ||295|| kiṃ vaindriyaṃ yadakṡāṇāṃ bhāvābhāvānurodhi cet | tat tulyaṃ vikriyāvaccet saiveyaṃ kiṃ niṡidhyate ! ||296|| sarpādibhrāntivaccāsyā: syādakṡavikrtāvapi | nivrttirna nivarteta nivrtte’pyakṡaviplave ||297|| kadācidanyasantāne tathaivārpyeta vācakai:| drṡṭasmrtimapekṡeta na bhāseta parisphuṭam ||298|| suptasya jāgrato vāpi yaiva dhī: sphuṭabhāsinī | sā nirvikalpobhayathāpyanyathaiva vikalpikā ||299|| tasmāt tasyāvikalpe’pi prāmāṇyaṃ pratiṡidhyate | visaṃvādāt tadarthaṃ ca pratyakṡābhaṃ dvidhoditam ||300|| {pramāṇaphalavicāra:} kriyāsādhanamityeva sarvaṃ sarvasya karmaṇa: | sādhanaṃ na hi tat tasya sādhanaṃ yā kriyā yata: ||301|| tatrānubhavamātreṇa jñānasya sadrśātmana: | bhāvyaṃ tenātmanā yena pratikarma vibhajyate ||302|| anātmabhūto bhedo’sya vidyamāno’pi hetuṡu | bhinne karmaṇyabhinnasya na bhedena niyāmaka: ||303|| tasmād yato’syātmabhedādasyādhigatirityayam | kriyāyā: karmaniyama: siddhā sā tatprasādhanā ||304|| @041 arthena ghaṭayatyenāṃ na hi muktvārtharūpatām | anya: svabhedājjñānasya bhedako’pi kathañcana ||305|| tasmāt prameyādhigate: sādhanaṃ meyarūpatā | sādhane’nyatra tatkāryasambandho na prasidhyati ||306|| sā ca tasyātmabhūteva tena nārthāntaraṃ phalam | dadhānaṃ tacca tāmātmarnthādhigamanātmanā ||307|| savyāpāramivābhāti vyāpāreṇa svakarmaṇi | tadvaśāt tadvyavasthānādakārakamapi svayam ||308|| yathā phalasya hetūnāṃ sadrśātmatayodbhavāt | heturūpagraho loke’kriyāvattve’pi kathyate ||309|| ālocanākṡasambandhaviśeṡaṇadhiyāmata: | neṡṭaṃ prāmāṇyameteṡāṃ vyavadhānāt kriyāṃ prati ||310|| sarveṡāmupayoge’pi kārakāṇāṃ kriyāṃ prati | yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam ||311|| sarvasāmānyahetutvādakṡāṇāmasti nedrśam | tadbhede’pi hyatadrūpasyāsyedamiti tat kuta: ! ||312|| etena śeṡaṃ vyākhyātaṃ viśeṡaṇadhiyāṃ puna: | atādrūpye na bhedo’pi tadvadanyadhiyo’pi vā ||313|| neṡṭo viṡayabhedo’pi kriyāsādhanayordvayo: | ekārthatve dvayaṃ vyarthaṃ na ca syāt kramabhāvitā ||314|| sādhyasādhanatābhāva: sakrdbhāve; dhiyoṃ’śayo: | tadvyavasthāśrayatvena sādhyasādhanasaṃsthiti: ||315|| sarvātmanāpi sambaddhaṃ kaiścidevāvagamyate | dharmai: sa niyamo na syāt sambandhasyāviśeṡata: ||316|| tadabhede’pi bhedo’yaṃ yasmāt tasya pramāṇatā | saṃskārāccedatādrūpye na tasyāpyavyavasthite:||317|| kriyākāraṇayoraikyavirodha iti ced, asat | dharmabhedābhyupagamād; vastvabhinnamitīṡyate ||318|| evamprakārā sarvaiva kriyākārakasaṃsthiti: | bhāvasya bhinnābhimateṡvapyāropeṇa vrttita: ||319|| {vijñaptimātratāvicāra:} {arthaṃsaṃvedanam} @042 kā’rthasaṃvid ? yadevedaṃ pratyakṡaṃ prativedanam | tadarthavedanaṃ kena tādrūpyād vyabhicāri tat ||320|| atha so’nubhava: kvāsya ? tadevedaṃ vicāryate | sarūpayanti tat kena sthūlābhāsaṃ ca te’ṇava: ||321|| tannārtharūpatā tasya satyārthāvyabhicāriṇī | tatsavaṃdenabhāvasya na samarthā prasādhane ||322|| tatsārūpyatadutpattī yadi saṃvedyalakṡaṇam | saṃvedyaṃ syāt samānārthaṃ vij~ānaṃ samanantaram ||323|| 'idaṃ drṡṭaṃ śrutaṃ vedam’ iti yatrāvasāyadhī: | na tasyānubhava: saiva pratyāsattirvicāryate ||324|| drśyadarśanayoryena tasya tad darśanaṃ matam | tayo: sambandhamāśritya druṡṭureṡa viniścaya: ||325|| ātmā sa tasyānubhava: sa ca nānyasya kasyacit | pratyakṡaprativedyatvamapi tasya tadātmatā ||326|| nānyo’nubhāvyastenāsti tasya nānubhavo’para: | tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate ||327|| nīlādirūpastasyāsau svabhāvo’nubhavaśca sa: | nīlādyanubhavāt khyāta: svarūpānubhavo’pi san ||328|| prakāśamānastādātmyāt svarūpasya prakāśaka: | yathā prakāśo’bhimatastathā dhīrātmavedinī ||329|| tasyāścārthāntare vedye durghaṭau vedyavedakau | avedyavedakākārā; yathā bhrāntairnirīkṡyate ||330|| vibhaktalakṡaṇagrāhyagrāhakākāraviplavā | tathā krtavyavastheyaṃ keśādijñānabhedavat ||331|| yadā tadā na saccodyagrāhyagrāhakalakṡaṇā | tadānyasaṃvido’bhāvāt svasaṃvit phalamiṡyate ||332|| yadi bāhyo’nubhūyeta ko doṡo naiva kaścana | idameva kimuktaṃ syāt sa bāhyo’rtho’nubhūyate ||333|| yadi buddhistadākārā sā’styākāraviśeṡiṇī | sā bāhyādanyato veti vicāramidamarhati ||334|| darśanopādhirahitasyāgrahāt tadgrahe grahād | darśanaṃ nīlanirbhāsam; nārtho bāhyo’sti kevalam ||335|| @043 kasyacit kiccidevāntarvāsanāyā: prabodhakam | tato dhiyāṃ viniyamo na bāhyārthavyapekṡayā ||336|| tasmād dvirūpamastyekaṃ yadevamanubhūyate | smaryate cobhayākārasyāsya saṃvedanaṃ phalam ||337|| yadā niṡpannatadbhāva iṡṭo’niṡṭo’pi vā para: | vijñaptiheturviṡayastasyāścānubhavastathā ||338|| yadā saviṡayaṃ jñānaṃ jñānāṃśe’rthavyavasthite: | tadā ya ātmānubhava: sa evārthaviniścaya: ||339|| yadīṡṭākāra ātmā syādanyathā vānubhūyate | iṡṭo’niṡṭo’pi vā tena bhavatyartha: pravedita: ||340|| vidyamāne’pi bāhye’rthe yathānubhavameva sa: | niścitātmā svarūpeṇa nānekātmatvadoṡata: ||341|| yadi bāhyaṃ na vidyeta kasya saṃvedanaṃ bhavet | yadyagatyā svarūpasya bāhyasyaiva na kiṃ matam ||342|| abhyupāye’pi bhedena na syādanubhavo dvayo: | adrṡṭāvaraṇāt syāt cenna nāmārthavaśā gati: ||343|| tamanekātmakaṃ bhāvamekātmatvena darśayat | tadadrṡṭaṃ kathaṃ nāma bhavedarthasya darśakam ||344|| iṡṭāniṡṭāvabhāsinya: kalpanā nākṡadhīryadiṃ | aniṡṭādāvasandhānaṃ drṡṭaṃ tatrāpi cetasām ||345|| tasmāt prameye bāhye’pi yuktaṃ svānubhava: phalam | yata: svabhāvo’sya yathā tathaivārthaviniścaya: ||346|| tadarthābhāsataivāsya pramāṇaṃ na tu sannapi | grāhakātmā’parārthatvād brāhyeṡvartheṡvapekṡate ||347|| yasmād yathā niviṡṭo’sāvarthātmā pratyaye tathā | niścīyate niviṡṭo’sāvevamityātmasaṃvida: ||348|| ityarthasaṃvit saiveṡṭā yato’rthātmā na drśyate | tasmād buddhiniveśyārtha: sādhanaṃ tasya sā kriyā ||349|| yathā niviśate so’rtho yata: sā prathate tathā | arthasthitestadātmatvāt svavidapyarthavinmatā ||350|| tasmād viṡayabhedo’pi na; svasaṃvedanaṃ phalam | uktaṃ svabhāvacintāyāṃ tādātmyādarthasaṃvida: ||351|| @044 tathāvabhāsamānasya tādrśo’nyādrśo’pi vā | jñānasya heturartho’pītyarthasyeṡṭā prameyatā ||352|| yathākathañcit tasyārtharūpaṃ muktvāvabhāsina: | arthagraha: katham ? satyaṃ na jāne’hamapīdrśam ||353|| avibhāgo’pi buddhyātmaviparyāsitadarśanai: | grāhyagrāhakasaṃvittibhedavāniva lakṡyate ||354|| mantrādyupaplutākṡāṇāṃ yathā mrcchakalādaya: | anyathaivāvabhāsante tadrūparahitā api ||355|| tathaiva darśanāt teṡāmanupaplutacakṡuṡā (pā^ṭi^-^manupaplutacakṡuṡām-rā^) | dūre yathā vā maruṡu mahānalpo’pi drśyate ||356|| yathānudarśanaṃ ceyaṃ meyamānaphalasthiti: | kriyate’vidyamānāpi grāhyagrāhakasaṃvidām ||357|| anyathaikasya bhāvasya nānārūpāvabhāsina: | satyaṃ kathaṃ syurākārāstadekatvasya hānita: ||358|| anyasyānyatvahāneśca; nābhedo rūpadarśanāt | rūpābhedaṃ (pā^ṭi^-rūpābhede’pi-rā^) ca (pā^ṭi^-rūpābhede’pi-rā^) paśyantī dhīrabhedaṃ vyavasyati ||359|| bhāvā yena nirupyante tadrūpaṃ nāsti tattvata: | yasmādekamanekaṃ ca rūpaṃ teṡāṃ na vidyate ||360|| sādharmyadarśanālloke bhrāntirnāmopajāyate | atadātmani tādātmyavyavasāyena neha tat ||361|| adarśanājjagatyasminnekasyāpi tadātmana: | astīyamapi yā tvantarupaplavasamudbhavā ||362|| doṡodbhavā prakrtyā sā vitathapratibhāsinī | anapekṡitasādharmyadrgādistaimirādivat ||363|| tatra buddhe: paricchedo grāhakākārasammata: | tādātmyādātmavit tasya sa tasya sādhanaṃ tata: ||364|| tatrātmaviṡaye māne yathārāgādi vedanam | iyaṃ sarvatra saṃyojyā mānameyaphalasthiti: ||365|| tatrāpyanubhavātmatvāt te yogyā svātmasaṃvidi | iti sā yogyatā mānamātmā meya: phalaṃ svavit ||366|| grāhakākārasaṃkhyātā paricchedātmatātmani | sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam ||367|| @045 sarvameha hi (pā^ṭi^-tu-pāṭhā^|) vijñānaṃ viṡayebhya: samudbhavad | tadanyasyāpi (pā^ṭi^-tadarthasyāpi-pāṭhā^) hetutve kathañcid viṡayākrti ||368|| yathaivāhārakālāderhetutve’patyajanmani | pitrostadekasyākāraṃ dhatte nānyasya kasyacit ||369|| taddhetutvena tulye’pi tadanyairviṡaye matam | viṡayatvaṃ tadaṃśena tadabhāve na tad bhavet ||370|| anarthākāraśaṅkā syādapyarthavati cetasi | atītārthagrahe siddhe dvirupatvātmavedane ||371|| nīlādyābhāsabheditvānnārtho jātitadvatī | sā cānityā (pā^ṭi^-vā nityā-rā^|) na jāti: syānnityā vā janikā katham ||372|| nāmādikaṃ niṡiddhaṃ prāṅ nāyamarthavatāṃ krama: | icchāmātrānurodhitvādarthaśaktirna sidhyati ||373|| {smrtivicāra:} smrtiścedrgvidhaṃ jñānaṃ tasyāścānubhavād bhava: | sa cārthākārarahita: sedānīṃ tadvatī katham ! ||374|| nārthād bhāvastadābhāvāt syāttathānubhave’pi sa: | ākāra: sa ca nārthasya spaṡṭākāravivekata: ||375|| vyatiriktaṃ tadākāraṃ pratīyādaparastadā | nityamātmani sambandhe pratīyāt kathitaṃ ca na ||376|| ekaikenābhisambandhe pratisandhirna yujyate | ekārthābhiniveśātmā pravaktrśrotrcetaso: ||377|| tadekavyavahāraścet sādrśyādatadābhayo: | bhinnātmārtha: kathaṃ grāhyastadā syāddhīranarthikā ||378|| taccānubhavavijñānenobhayāṃśāvalambinā | ekākāraviśeṡeṇa tajjñānenānubadhyate ||379|| anyathā hyatathārūpaṃ (hyatathākāraṃ-pā^ṭhā^|) kathaṃ jñāne’dhirohati | ekākārottaraṃ jñānaṃ tathā hyuttaramuttaram ||380|| tasyārtharūpeṇākārāvātmākāraśca kaścana | dvitīyasya trṭīyena jñānena hi vivicyate ||381|| arthakāryatayā jñānasmrtāvarthasmrteryadi | bhrāntyā saṅkalanam: jyotirmanaskāre ca sā bhavet ||382|| sarveṡāmapi kāryāṇāṃ kāraṇai: syāt tathā graha: | @046 kulālādivivekena na smaryeta ghaṭastata: ||383|| yasmādatiśayāj jñānamarthasaṃsargabhājanam | sārūpyāttat kimanyat syād drṡṭeśca yamalādiṡu ||384|| ādyānubhayarūpatve hyekarūpe (pā^ṭi^-arthasaṃkalanāśleṡā-rā^) vyavasthitam | dvitīyaṃ vyatiricyeta na parāmarśacetasā ||385|| arthasaṃkalanāśleṡāṃ dhīrdvitīyāvalambate | nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastata: ||386|| anyathā hyādyamevaikaṃ saṃyojyetārthasambhavāt | jñānaṃ nādrṡṭasambandhaṃ pūrvārthenottarottaram ||387|| sakrt saṃvedyamānasya niyamena dhiyā saha | viṡayasya tato’nyatvaṃ kenākāreṇa sidhyati ||388|| bhedaśca bhrāntavijñānairdrśyetendāvivādvaye | saṃvittiniyamo nāsti bhinnayornīlapītayo:||389|| nārtho’saṃvedana: kaścidanarthaṃ vāpi vedanam | drṡṭaṃ saṃvedyamānaṃ tat tayornāsti vivekitā ||390|| tasmādarthasya durvāraṃ jñānakālāvabhāsina: | jñānādavyatirekitvam; hetubhedānumā bhavet ||391|| abhāvādakṡabuddhīnāṃ satsvapyanyeṡu hetuṡu | niyamaṃ yadi na brūyād pratyayāt samanantarāt ||392|| bījādaṃkurajanmāgnerdhūmāt siddhiritīdrśī | bāhyārthāśrayiṇī yāpi kāraṇajñāpakasthiti: ||393|| sāpi tadrūpanirbhāsā tathā niyatasaṅgamā: | buddhīrāśritya kalpyeta yadi kiṃ vā virudhyate ||394|| anagnijanyo dhūma: syāt tatkāryāt kāraṇe’gati: | na syāt kāraṇatāyāṃ vā kuta ekāntato gati: ||395|| tatrāpi dhūmābhāsā dhī: prabodhapaṭuvāsanām | gamayedagninirbhāsāṃ dhiyameva na pāvakam ||396|| tadyogyavāsanāgarbha eva dhūmāvabhāsinīm | vyanakti cittasantāno dhiyaṃ dhūmo’gnitastata: ||397|| {jñānasya dvairūpyasādhanam} astyeṡa viduṡāṃ vādo bāhyaṃ tvāśritya varṇyate | dvairūpyaṃ sahasaṃvittiniyamāt tañca sidhyati ||398|| @047 jñānamindriyabhedena paṭumandāvilādikām | pratibhāsabhidāmarthe bibhradekatra drśyate ||399|| arthasyābhinnarūpatvādekarūpaṃ bhavenmana: | sarvaṃ tadarthamarthāccet tasya nāsti tadābhatā ||400|| arthāśrayeṇodbhavastadrūpamanakurvata: | tasya kenacidaṃśena parato’pi bhidā bhavet ||401|| tathā hyāśritya pitaraṃ tadrūpo’pi (pā^ṭi^-tadrūpo hi-rā^) suta: pitu: | bhedaṃ kenacidaṃśena kutaścidavalambate ||402|| mayūracandrakākāraṃ nīlalohitabhāsvaram | sampaśyanti pradīpādermaṇḍalaṃ mandacakṡuṡa: ||403|| tasya tadbāhyarūpatve kā prasannekṡaṇe’kṡamā | bhūtaṃ paśyaṃ^śca taddarśī kathaṃ copahatendriya: ||404|| śodhitaṃ timireṇāsyara vyaktaṃ cakṡuratīndriyam | paśyato’nyākṡadrśye’rthe tadavyaktaṃ kathaṃ puna: ||405|| ālokākṡamanaskārādanyasyaikasya gamyate | śaktirhetustato nānyo’hetuśca viṡaya: katham ! ||406|| sa eva yadi dhīhetu: kiṃ pradīpamapekṡate | dīpamātreṇa dhībhāvādubhayaṃ nāpi kāraṇam ||407|| dūrāsannādibhedena vyaktāvyaktaṃ na yujyate | tat syādālokabhedāccet tatpidhānāpidhānayo: ||408|| tulyā drṡṭiradrṡṭirvā sūkṡmoṃ’śastasya kaścana | ālokena ca mandena drśyate’to bhidā yadi ||409|| ekatve’rthasya bāhyasya drśyādrśyabhidā kuta: | anekatve’ṇuśo bhinne drśyādrśyabhidā kuta: ||410|| māndyapāṭavabhedena bhāso buddhibhidā yadi | bhinne’nyasminnabhinnasya kuto bhedena bhāsanam ||411|| mandaṃ tadapi teja: kimāvrteriha sā na kim | tanutvaṃ tejaso’pyetadastyanyatrāpyatānavam ||412|| atyāsanne ca suvyaktaṃ tejastat syādatisphuṭam | tatrāpyadrṡṭamāśritya bhaved rūpāntaraṃ yadi ? ||413|| anyonyāvaraṇāt teṡāṃ syāt tejovihatistata: | tatraikameva drśyeta tasyānāvaraṇe sakrt ||414|| @048 paśyet sphuṭāsphuṭaṃ rūpameko’drṡṭena vāraṇe | arthānāthau na yena stastadadrṡṭaṃ karoti kim ||415|| tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt | pratibhāsabhidāṃ dhatte, śeṡā: kumatidurnayā: ||416|| jñānaśabdapradīpānāṃ pratyakṡasyetarasya vā | janakatvena pūrveṡāṃ kṡaṇikānāṃ vināśata:||417|| vyakti: kuto’satāṃ jñānād; anyasyānupakāriṇa: | vyaktau vyajyeta sarvo’rthastaddhetorniyamo yadi ||418|| naiṡāpi kalpanā jñāne jñānaṃ tvarthāvabhāsata:| taṃ vyanaktīti kathyeta tadabhāve’pi tatkrtam ||419|| nākārayati cānyo’rtho’nupakārāt sahodita: | (nākārayajjñānaṃ-rā^) vyakto’nākārayan jñānaṃ svākāreṇa kathaṃ bhavet ! ||420|| {akṡaṇikavyakterasambhavatvam} vajropalādirapyartha: sthira: so’nyānapekṡaṇāt | sakrt sarvasya (svayam-pāṭhā^) janayejjñānāni jagata: samam ||421|| kramād bhavanti tānyasya sahakāryupakāryata:| āhu: pratikṡaṇaṃ bhedaṃ sa doṡo’trāpi pūrvavat ||422|| {svasaṃvedanavicāra:} saṃvedanasya tādātmye na vivādo’sti kasyacit | tasyārtharūpatā’siddhā sāpi sidhyati saṃsmrte: ||423|| bhedenānanubhūte’sminnavibhakte svagocarai: | evametanna khalvevamiti sā syānna bhedinī ||424|| na cānubhavamātreṇa kaścit bhedau vivecaka:| vivekinī na cāspaṡṭabhede dhīryamalādivat ||425|| dvairūpyasādhanemāpi prāya: siddhaṃ svavedanam | svarūpabhūtābhāsasya tadā saṃvedanekṡaṇāt ||426|| dhiyā’tadrūpayā jñāne niruddhe’nubhava: (pā^ṭi^-kuta:-pāṭhā^)katham | svaṃ ca rūpaṃ na sā (pā^ṭi^-^’rthina:-pāṭhā^)vettītyutsanno'nubhavo'khila: ||427|| barhimukhaṃ ca tajjñānaṃ bhātyarthapratibhāsavat | buddheśca grāhikā vittirnityamantarmukhātmani ||428|| yo yasya viṡayābhāsastaṃ vetti na tadityapi | prāptā kā saṃvidanyāsti tādrūpyāditi cenmatam ||429|| @049 prāptaṃ saṃvedanaṃ sarvasadrśānāṃ parasparam | buddhi: sarūpā tadviccet nedānīṃ vit sarūpikā ||430|| svayaṃ so’nubhavastasyā na sa sārūpyakāraṇa: | kriyākarmavyavasthāyāstalloke syānnibandhanam ||431|| svabhāvabhūtatadrūpasaṃvidāropaviplavāt | nīlāderanubhūtākhyā nānubhūte: parātmana: ||432|| dhiyo nīlādirūpatve bāhyo’rtha: kimpramāṇaka: | dhiyo’nīlādirūpatve sa tasyānubhava: katham ! ||433|| yadā saṃvedanātmatvaṃ na sārūpyanibandhanam | siddhaṃ tat svata evāsya kimarthenopanīyate ! ||434|| na ca (pā^ṭi^-“sarvātmanā hi sārūpye jñānamajñānatāṃ vrajeta | sāmye kenacidaṃśena syāt sarve sarvavedanam ||”–pāṭhā^|) sarvātmanā sāmyamajñānatvaprasaṅgata: | na ca kenacidaṃśena sarvaṃ sarvasya vedanam ||435|| yathā nīlādirūpatvānnīlādyanubhavo mata: | tathānubhavarūpatvāt tasyāpyanubhavo bhavet ||436|| nānubhūto’nubhava ityarthavaddhi viniścaya: | tasmādadoṡa iti cet nārthe’pyastyeṡa sarvadā ||437|| kasmād vānubhave nāsti sati sattānibandhane | api cedaṃ yadābhāti drśyamāne sitādike ||438|| puṃsa: sitādyabhivyaktirūpaṃsaṃvedanaṃ sphuṭam | tat kiṃ sitādyabhivyakte: pararūpamathātmana: ||439|| pararūpe’prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam | jñānaṃ vyaktirna sā vyaktetyavyaktamakhilaṃ jagat ||440|| vyaktervyaktyantaravyaktāvapi doṡaprasaṅgata: | drṡṭyā vājñātasambandhaṃ viśinaṡṭi tayā katham ! ||441|| yasmād dvayorekagatau na dvitīyasya darśanam | dvayo: saṃsrṡṭayordrṡṭau syād drṡṭamiti niścaya: ||442|| sarūpaṃ darśanaṃ yasya drśyate'nyena cetasā | drṡṭākhyā (pā^ṭi^-drṡṭākhyeti na-rā^) tatra cet; siddhaṃ sārūpye’sya svavedanam ||443|| athātmarūpaṃ no vetti pararūpasya cit katham | sārūpyād vedanākhyā ca prāgeva prativarṇitā ||444|| @050 drṡṭayoreva sārūpyagraho’rtha ca na drṡṭavān | prāk kathaṃ darśanenāsya sārūpyaṃ so’dhyavasyati ||445|| sārūpyamapi necched yastasya nobhayadarśanam | tadārtho jñānamiti ca jñāte ceti gatā kathā ||446|| atha svarūpam, sā tarhi svayameva prakāśate | yat tasyāmaprakāśāyāmartha: syādaprakāśita: ||447|| etenānātmavitpakṡe sarvārthādarśanena ye | apratyakṡā dhiyaṃ prāhuste’pi nirvarṇitottarā: ||448|| āśrayālambanābhyāsabhedād bhinnipravrttaya: | sukhadu:khābhilāṡādibhedā buddhaya eva tā: ||449|| pratyakṡā:, tadviviktaṃ ca nānyat kiñcidvibhāvyate | yattajjñānaṃ paro’pyetān bhuñjītānyena vid yadi ||450|| tajjā tatpratibhāsā vā yadi dhīrvetti nāparā ālambamānasyānyasyāpyastyavaśyamidaṃ dvayam ||451|| atha notpadyate tasmānna ca tatpratibhāsinī | sā dhīrnirviṡayā prāptā; sāmānyaṃ ca tadagrahe ||452|| na grhyata iti proktam; na ca tadvastu kiñcana | tasmādarthāvabhāso’sau nānyastasyā dhiyastata: ||453|| siddhe pratyakṡabhāvātmavidau; grhṇāti tān (pā^ṭi^-tat-rā^) puna: | nādhyakṡamiti cedeṡa kuto bheda: samārthayo: ||454|| adrṡṭaikārthayogāde: saṃvido niyamo yadi | sarvathānyo na grhṇīyāt saṃvidbhedo’pyapodita: ||455|| yeṡāṃ ca yogino’nyasya pratyakṡeṇa sukhādikam | vidanti tulyānubhavāstadvat te’pi syurāturā: ||456|| viṡayendriyasampātābhāvāt teṡāṃ tadudbhavam | nodeti du:khamiti cet ? na vai du:khasamudbhava: ||457|| dukhasya vedanaṃ kintu (pā^ṭi^-du:khāsaṃvedanaṃ-pāṭhā^) du:khajñānasamudbhava: | na hi du:khādyasaṃvedyaṃ pīḍānugrahakāraṇam ||458|| bhāsamānaṃ svarūpeṇa pīḍā du:khaṃ svayaṃ yadā | na tadālambanaṃ jñānaṃ na tadaivaṃ prayujyate (pā^ṭi^-prasajyate-pāṭhā^) ||459|| bhinne jñānasya sarvasya tenālambanavedane | arthasārūpyamālamba ātmā vitti: svayaṃ sphuṭā ||460|| @051 api cādhyakṡatā’bhāve dhiya: syālliṅgato gati: | taccākṡamartho dhī: pūrvo manaskāro’pi vā bhavet ||461|| kāryakāraṇasāmagryāmasyāṃ sambandhi nāparam (pā^ṭi^-nāparām-rā^) | sāmarthyādarśanāt tatra nendriyaṃ vyabhicārata: ||462|| tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyata: | nāprasiddhasya liṅgatvaṃ vyaktirarthasya cenmatā ||463|| liṅgama; saiva nanu jñānaṃ vyakto’rtho’nena varṇita: | vyaktāvananubhūtāyāṃ tadvyaktatvāviniścayāt ||464|| athārthasyaiva kaścit sa viśeṡo vyaktiriṡyate | nānutpādavyayavato viśeṡo’rthasya kaścana ||465|| tadiṡṭau vā pratijñānaṃ kṡaṇabhaṅga: prasajyate | sa ca jāto’tha vā’jāto bhavejjñātasya liṅgatā ||466|| yadi jñāne’paricchinne jñāto’sāviti tat kuta: | jñātatvenāparicchinnamapi tad gamakaṃ katham ||467|| adrṡṭadrṡṭayo’nyena draṡṭrā drṡṭā na hi kvacit | viśeṡa: so’nyadrṡṭāvapyastīti syāt svadhīgati: ||468|| tasmādanumitirbuddhe: svadharmanirapekṡiṇa: | kevalānnārthadharmāt ka: svadharma: svadhiyo para: ||469|| pratyakṡādhigato hetu: tulyakāraṇajanmana: | tasya bheda: kuto buddhervyabhicāryanyajaśca sa: ||470|| rūpādīn pañcaviṡayānindriyāṇyupalambhanam | muktvā na kāryamaparaṃ tasyā: samupalabhyate ||471|| tatrātyakṡaṃ dvayaṃ pañcasvartheṡveko’pi nekṡyate | rupadarśanato jāto yo’nyathā vyastasambhava: ||472|| yadevamapratītaṃ talliṅgamityatilaukikam | vidyamāne’pi liṅge tāṃ tena sārdhamapaśyata: ||473|| kathaṃ pratītirliṅgaṃ hi nādrṡṭasya prakāśakam | tata evāsya liṅgāt prāk prasiddherupavarṇane ||474|| drṡṭāntāntarasādhyatvaṃ tasyāpītyanavasthiti: | ityarthasya dhiya: siddhi: nārthat tasyā: kathañcana ||475|| tadaprasiddhāvarthasya svayamevāprasiddhita: | pratyakṡāṃ ca dhiyaṃ drṡṭvā tasyāśceṡṭābhidhādikam ||476|| @052 paracittānumānaṃ ca na syādātmanyadarśanāt | sabandhasya, manobuddhāvarthaliṅgāprasiddhita: ||477|| prakāśitā kathaṃ vā syāt buddhirbuddhyantareṇa va: | aprakāśātmano: sāmyād vyaṅgyavyañjakatā kuta: ||478|| viṡayasya kathaṃ vyakti: ? prakāśe rupasaṃkramāt | sa ca prakāśastadrūpa: svayameva prakāśate ||479|| tathāmyupagame buddherbuddhau buddhi: svavedikā | siddhānyathā tulyadharmā viṡayo’pi dhiyā saha ||480|| iti prakāśarūpā na: svayaṃ dhī: samprakāśate | anyo’syāṃ rūpasaṃkrāntyā prakāśa: san prakāśate ||481|| sādrśye’pi hi dhīranyā prakāśyā na tayā matā | svayaṃ prakāśamānā’rthastadrūpeṇa (pā^ṭi^-prakāśanād-pāṭhā^) prakāśate ||482|| yathā pradīpayordīpaghaṭayośca tadāśraya: | vyaṃgyavyañjakabhedena vyavahāra: pratanyate ||483|| viṡayendriyamātreṇa na drṡṭamiti niścaya: | tasmād yato’yaṃ tasyāpi vācyamanyasya darśanam ||484|| {svasaṃvittisiddhi:} smrterapyātmavit siddhā jñānasyā; ‘nyena vedane | dīrghādigrahaṇaṃ na syād bahumātrānavasthite: ||485|| avasthitāvakramāyāṃ sakrdābhāsanānmatau | varṇa: syādakramo’dīrgha:; kramavānakramāṃ katham ||486|| upakuryādasaṃśliṡyan varṇabhāga: parasparam | āntyaṃ pūrvasthitādūrdhva vardhamāno dhvanirbhavet ||487|| akrameṇa grahādante kramavaddhīśca no bhavet | dhiya: svayaṃ ca na sthānaṃ tadūrdhvaviṡayāsthite: ||488|| sthāne svayaṃ na naśyet sā paścādapyaviśeṡata: | doṡo’yaṃ sakrdutpannākramavarṇasthitāvapi ||489|| sakrdyatnodbhavād vyartha: syād yatnaścottarottara: | vyaktāvapyeṡa varṇānāṃ doṡa: samanuṡajyate ||490|| anekayā tadgrahaṇe yāntyā dhī: sānubhūyate | na dīrghagrāhikā sā ca tanna syād dīrghadhīsmrti: ||491|| prthak prthak ca buddhīnāṃ saṃvittau taddhvaniśrute: (pā^ṭi^-taddhvani : śruto: -rā^) | @053 avicchinnābhatā na syād ghaṭanaṃ ca nirākrtam ||492|| vicchinnaṃ śrṇvato’pyasya yadyavicchinnavibhrama: | hrsvadvayoccāraṇe’pi syādavicchinnavibhrama: ||493|| vicchinne darśane cākṡādavicchinnādhiropaṇam | nākṡāt, sarvākṡabuddhīnāṃ vitathatvaprasaṅgata: ||494|| sarvāntyo’pi hi varṇātmā nimeṡatulitasthiti: | sa ca kramādanekāṇusambandhena nitiṡṭhati ||495|| ekāṇvatyayakālaśca kālo’lpīyān kṡaṇo mata: | buddhiśca kṡaṇikā tasmāt kramād varṇān prapadyate ||496|| iti varṇe’pi rūpādāvavicchinnāvabhāsinī | vicchinnāpyanyayā buddhi: sarvā syād vitathārthikā ||497|| ghaṭanaṃ yacca bhāvānāmanyatrendriyavibhramāt | bhedālakṡaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam ||498|| tasya spaṡṭāvabhāsitvaṃ jalpasaṃsargiṇa: kuta: | nākṡagrāhye’sti śabdānāṃ yojaneti vivecitam ||499|| vicchinnaṃ paśyato’pyakṡairghaṭayed yadi kalpanā | arthasya tatsaṃvitteśca satataṃ bhāsamānayo: ||500|| bādhake’sati sannyāye vicchinna iti tat kuta: | buddhīnāṃ śaktiniyamāditi cet sa kuto mata: ! ||501|| yugapad buddhyadrṡṭeścet ? tadevedaṃ vicāryate | tāsāṃ samānajātīye sāmarthyaniyamo bhavet ||502|| tathā hi samyag lakṡyante vikalpā: kramabhāvina: | {pratyabhijñāvicāra:} etena ya: samakṡe’rthe pratyabhijñānakalpanām ||503|| spaṡṭāvabhāsāṃ pratyakṡāṃ kalpayet so’pi vārita: | keśagolakadīpādāvapi spaṡṭāvabhāsanāt ||504|| pratītabhede’pyadhyakṡā dhī: kathaṃ tādrśī bhavet | tasmānna pratyabhijñānād varṇādyekatvaniścaya: ||505|| pūrvānubhūtasmaraṇāt daddharmāropaṇād vinā | sa evāyamiti jñānaṃ nāsti taccākṡaje kuta: ||506|| na cārthajñānasaṃvityoryugapat sambhavo yata: | lakṡyete (pā^ṭi^-lakṡyate-rā^) pratibhāsau dvau nārthārthajñānayo: prthak ||507|| @054 na hyarthābhāsi ca jñānamartho bāhyaśca kevala: | ekākāramatigrāhye bhedābhāvaprasaṅgata: ||508|| sūpalakṡeṇa bhedena yau saṃvittau na lakṡitau | arthārthapratyayau paścāt smaryete tau prthak katham ||509|| krameṇānubhavotpāde’pyarthārthamanasorayam | pratibhāsasya nānātvacodyadoṡo duruddhara: ||510|| arthasaṃvedanaṃ tāvat tato’rthābhāsavedanam | na hi saṃvedanaṃ śuddhaṃ bhavedarthasya vedanam ||511|| tathā hi nīlādyākāra eka ekaṃ ca vedanam | lakṡyate na tu nīlābhe vedane vedanaṃ param ||512|| jñānāntareṇānubhavo bhavet tatrāpi hi (pā^ṭi^-ca-rā^) smrti: | drṡṭā; tadvedanaṃ kena tasyāpyanyena ced ? imāma ||513|| mālāṃ jñānavidāṃ ko’yaṃ janayatyanubandhinīm | pūrvā dhī: saiva cenna syāt sañcāro viṡayāntare ||514|| tāṃ grāhyalakṡaṇaprāptāmāsannāṃ janikāṃ dhiyam | agrhītvottaraṃ jñānaṃ grhṇīyādaparaṃ katham ||515|| ātmani jñānajanane svabhāve niyatāṃ ca tām | ko nāmānyā vibadhnīyād bahiraṃge’ntaraṅgikām ||516|| bāhya: sannihito’pyarthastāṃ vibadhnakan hi na prabhu: | dhiyaṃ nānubhavet kaścidanyathārthasya sannidhau ||517|| na cāsannihitārthāsti daśā kācidato dhiya: | utkhātamūlā smrtirapyutsannetyujjvalaṃ matam ||518|| atītādivikalpānāṃ yeṡāṃ nārthasya sannidhi: | sañcārakaraṇābhāvād utsīdedarthacintanam ||519|| ātmavijñānajanane śaktisaṃkṡayata: śanai: | viṡayāntarasañcāro yadi ? saivārthadhī: kuta: ! ||520|| śaktikṡaye pūrvadhiyo na hi dhī: prāgdhiyā vinā | anyārthāśaktiviguṇe jñāne jñānodayāgate: ||521|| sakrdvijātīyajātāvapyekena paṭīyasā | cittenāhitavaiguṇyādālayānnānyasambhava: ||522|| nāpekṡetānyathā sāmyaṃ manovrttermano’ntaram | manojñānakramotpattirapyapeṡā prasādhanī ||523|| @055 ekatvānmanaso’nyasmin saktasyānyāgateryadi | jñānāntarasyānudayo na kadācit sahodayāt ||524|| samavrttau ca tulyatvāt sarvadānyāgatirbhavet | janma vātmamanoyogamātrajānāṃ (pā^ṭi^-cātthamano^-rā^) sakrd bhavet ||525|| ekaiva cet kriyaika: syāt kiṃ dīpo’nekadarśana: | krameṇāpi na śaktaṃ syāt paścādapyaviśeṡata: ||526|| anena dehapuruṡāvuktau saṃskārato yadi | niyama: sa kuta: paścāt buddheścedastu sammatam ||527|| na grāhyatānyā jananājjananaṃ grāhyalakṡaṇam | agrāhyaṃ na hi tejo’sti; na ca saukṡmyādyanaṃśake ||528|| grāhyatāśaktihāni: syāt nānyasya jananātmana: | grāhyatāyā na khalvanyajjananaṃ grāhyalakṡaṇe ||529|| sākṡānna hyanyathā buddhe rūpādirupakāraka: | grāhyatālakṡaṇādanyastadbhāvaniyamo’sya ka: ||530|| buddherapi tadastīti sāpi sattve vyavasthitā | grāhyopādānasaṃvittī cetaso grāhyalakṡaṇam ||531|| {yogināṃ jñānam} rupādeścetasaścaivamaviśuddhadhiyaṃ prati | grāhyalakṡaṇacinteyamacintyā yogināṃ gati: ||532|| tatra sūkṡmādibhāvena grāhyamagrāhyatāṃ vrajet | rūpādi buddhe: kiṃ jātaṃ paścād yat prāṅ na vidyate ||533|| sati svadhīgrahe tasmād yaivānantarahetutā (pā^ṭi^-saivānantara^-rā^) | cetaso grāhyatā saiva tato nārthantare gati: ||534|| nānekaśaktyabhave’pi bhāvo nānekakāryakrt | prakrtyaiveti gaditam, nānekasmānna ced bhavet ||535|| {hetusāmagryā: sarvasambhavatvam} na kiñcidekamekasmāt sāmagryā: sarvasambhava: | ekaṃ syādapi sāmagryorityuktaṃ tadanekakrt ||536|| arthaṃ pūrvañca vijñānaṃ grhṇīyād yadi dhī: parā | abhilāpadvayaṃ nityaṃ syād drṡṭakramamakramam ||537|| pūrvāparārthabhāsitvāccintādāvekacetasi | dvirdvirekaṃ ca bhāseta bhāsanādātmataddhiyo: ||538|| @056 {ātmānubhūtaṃ pratyakṡam} viṡayāntarasañcāre yadyantyaṃ nānubhūyate | parānubhūtavat sarvānanubhūti: prasajyate ||539|| ātmānubhūtaṃ pratyakṡaṃ nānubhūtaṃ parai: yadi | ātmānubhūti: sā siddhā kuto yenaivamucyate ||540|| vyaktihetvaprasiddhi: syāt na vyaktervyaktamicchata: | vyaktyasiddhāvapi vyaktaṃ yadi vyaktamidaṃ jagat ||541|| @057 svārthānumānanāmā trtīya: pariccheda: {hetuvicāra:} {hetulakṡaṇam} pakṡadharmastadaṃśena vyāpto hetu:; {tattrirupatvam} tridhaiva sa: | avinābhāvaniyamāt; {hetvābhāsā:} hetvābhāsāstato’pare ||1|| kāryaṃ svabhāvairyāvadbhiravinābhāvi kāraṇe | hetu: svabhāve bhāvo’pi bhāvamātrānurodhini ||2|| {anupalabdhivicāra:} apravrtti: pramāṇānām apravrttiphalā’sati | asajjñānaphalā, kācid hetubhedavyapekṡayā ||3|| viruddhakāryayo: siddhirasiddhirhetubhāvayo: | drśyātmanorabhāvārthānupalabdhiścaturvidhā ||4|| tadviruddhanimittasya yopalabdhi: prayujyate | nimittayorviruddhatvābhāve (pā^ṭi^-bhāvo hi vyabhicāravān-rā^ |) sā vyabhicāriṇī (pā^ṭi^-bhāvo hi vyabhicāravān-rā^ |) ||5|| iṡṭaṃ viruddhakārye’pi deśakālādyapekṡaṇam | anyathā vyabhicāri (pā^ṭi^-vyabhicārī-rā^ | syāt bhasmevāśītasādhane ||6|| hetunā ya: samagreṇa kāryotpādo’numīyate | arthāntarānapekṡatvāt sa svabhāvo’nuvarṇita: ||7|| sāmagrīphalaśaktīnāṃ pariṇāmānubandhini | anaikāntikatā kārye pratibandhasya sambhavāt ||8|| ekasāmagryadhīnasya rūpāde rasato gati: | hetudharmānumānena dhūmendhanavikāravat ||9|| śaktipravrttyā na vinā rasa: saivānyakāraṇam | ityatītaikakālānāṃ gatistatkāryaliṅgajā (pā^ṭi^-jāyate kāryaliṅgata:-rā^;tvadsagreṇa-ka^ |) |||10|| hetunā yo’samagreṇa*(pā^ṭi^-jāyate kāryaliṅgata:-rā^;tvasagreṇa-ka^ |) kāryotpādo’numīyate | taccheṡavadasāmathryād dehād rāgānumānavat ||11|| @058 vipakṡe’drṡṭimātreṇa kāryasāmānyadarśanāt | hetujñānaṃ (pā^ṭi^-hetujñānapramāṇābhaṃ-rā^ |)pramāṇābhaṃ (pā^ṭi^-hetujñānapramāṇābhaṃ-rā^|) vacanād rāgitādivat | ||2|| na cādarśanamātreṇa vipakṡe’vyabhicāritā | sambhāvyavyabhicāritvāt (pā^ṭi^-^vyabhicāratvāt-ka^ |) sthālītaṇḍulapākavat ||13|| {śeṡavadanumānanirāsanam} yasyādarśanamātreṇa vyatireka: pradarśyate | tasya saṃśayahetutvāccheṡavat tadudāhrtam ||14|| hetostriṡvapi rupeṡu niścayastena varṇita: | asiddhaviparītārthavyabhicārivipakṡata: ||15|| {vyāptivicāra:} vyabhicārivipakṡeṇa vaidharmyavacanaṃ ca yat | yadyadrṡṭiphalaṃ tacca tadanukte’pi gamyate ||16|| na ca nāstīti vacanāt tannāstyeva yathā yadi | nāsti sa khyāpyate nyāyastadā (pā^ṭi^-cāyamuktau neti gatistadā-rā^ tadvyarthamiti śeṡa: ) nāstīti gamyate (pā^ṭi^-cāyamuktau neti gatistadā-rā^ tadvyarthamiti śeṡa:) ||17|| yadyadrṡṭau nivrtti: (pā^ṭi^-yadyadrṡṭyā ka^) syāccheṡavad vyabhicāri kim | vyatirekyapi hetu: syānna vācyā’siddhiyojanā ||18|| viśeṡasya vyavacchedahetutā syādadarśanāt | pramāṇāntarabādhā cennedānīṃ nāstitā’drśa: ||19|| tathānyatrāpi sambhāvyaṃ pramāṇāntarabādhanam | drṡṭā’yuktiradrṡṭeśca syāt sparśasyāvirodhinī ||20|| deśādibhedād drśyante bhinnā dravyeṡu śaktaya: | tatraikadrṡṭyā nānyatra yuktastadbhāvaniścaya: ||21|| ātmamrccetanādīnāṃ yo’bhāvasyāprasādhaka: | sa evānupalambha: kiṃ hetvabhāvasya sādhaka: ||22|| tasmāt tanmātrasambaddha: (pā^ṭi^-^sambandha:-rā^)svabhāvo bhāvameva vā | nivartayet, kāraṇaṃ vā kāryamavyabhicārata: ||23|| anyathaikanivrttyānyavinivrtti: kathaṃ bhavet | nāśvavāniti martyena (pā^ṭi^-sandehe kiṃ na vā paśusaṃśaya: rā^) na bhāvyaṃ gomatāpi kim ||24|| sannidhānāt tathaikasya kathamanyasya sannidhi: | gomānityeva martyena bhāvyamaśvavatāpi kim ||25|| @059 tasmād vaidharmyadrṡṭānte neṡṭo’vaśyamihāśraya: | tadabhāve ca tanneti vacanādapi tadgati: (pā^ṭi^-tadgate-ka^ |) ||26|| tadbhāvahetubhāvau hi drṡṭānte tadavedina: | khyāpyete, viduṡāṃ vācyo hetureva hi kevala: ||27|| tenaiva jñātasambandhe dvayoranyataroktita: | arthāpattyā dvitīye’pi smrti: samupajāyate ||28|| hetusvabhāvābhāvo’ta: pratiṡedhe ca kasyacit | hetu: yuktopalambhasya tasya cānupalambhanam ||29|| itīyaṃ trividhoktāpyanupalabdhiranekadhā (pā^ṭi^-trividhāpyuktānu^-ka^) | tattadviruddhādyagatigatibhedaprayogata: ||30|| kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt | avinābhāvaniyamo’darśanānna na darśanāt ||31|| avaśyaṃbhāvaniyama: (pā^ṭi^-^niyamo’nyathā parasya ka:-rāo |)ka: parasyānyathā (pā^ṭi^-^niyamo’nyathā parasya ka:-rāo |) parai: | arthāntaranimitte vā dharme vāsasi rāgavat ||32|| arthāntaranimitto hi dharma: syādanya eva sa: | paścād bhāvānna hetutvaṃ phale’pyekāntatā kuta: ||33|| kāryaṃ dhūmo hutabhuja: kāryadharmānuvrttita: | tasyābhāve (pā^ṭi^-sa bhavastadabhāvepi-ka^ |) tu sa bhavan (pā^ṭi^-sa bhavastadabhāvepi-ka^ |) hetumattāṇ vilaṅghayet ||34|| nityaṃ sattvamasattvaṃ vā’hetoranyānapekṡaṇāt | apekṡātaśca (pā^ṭi^-apekṡayā hi-ka^|)bhāvānāṃ kādācitkasya sambhava: ||35|| agnisvabhāva: śakrasya mūrdhā yadyagnireva sa: | athānagnisvabhāvo’sau dhūmastatra kathaṃ bhavet ! ||36|| dhūmahetusvabhāvo hi vahnistacchaktibhedavān | adhūmahetordhūmasya bhāve sa syādahetuka: ||37|| anvayavyatirekād yo yasya drṡṭo’nuvartaka: | svabhāvastasya taddheturato bhinnānna sambhava: ||38|| {sāmānyavicāra:} svabhāve’pyavinābhāvo bhāvāmātrānurodhini | tadabhāve svayambhāvasyābhāva: syādabhedata: ||39|| sarve bhāvā: svabhāvena svasvabhāvavyavasthite: | svabhāvaparabhāvābhyāṃ yasmād (pā^ṭi^-vyavrttibhāginoyata:rā) |)vyāvrttibhāgina: (pā^ṭi^-vyavrttibhāgino yata:rā) |) ||40|| @060 tasmād yato(pā^ṭi^-tasmād vyāvrttirarthānāṃ yataśca tannibandhanā:-rā^ | yato’rthānāṃ vyāvrttistannibandhānā:(pā^ṭi^-tasmād vyāvrttirarthānāṃ yataśca tannibandhanā:-rā^ |) jātibhedā: prakalpyante tadviśeṡāvagāhina: ||41|| tasmād viśeṡo* (pā^ṭi^-yo yena dharmeṇa viśeṡa: pāṭhā^ |)yo yena dharmeṇa (pā^ṭi^-yo yena dharmeṇa viśeṡa: pāṭhā^ |)sampratīyate | na sa śakyastato’nyena tena bhinnā vyavasthiti: ||42|| ekasyārthasvabhāvasya pratyakṡasya sata: svayam | ko’nyo bhāgo (pā^ṭi^-na drṡṭo bhāgā:-pāṭhā^ |) na drṡṭa:(pā^ṭi^-na drṡṭo bhāgā:-pāṭhā^ |) syād ya: pramāṇai: parīkṡyate ||43|| no ced bhrāntinimittena saṃyojyeta guṇāntaram | śuktau vā rajatākāro rūpasādharmyadarśanāt ||44|| tasmād drṡṭasya bhāvasya drṡṭa evākhilo guṇa: | bhrānterniścīyate (pā^ṭi^-bhrānterna niścaya iti-rā^ |) neti (pā^ṭi^-bhrānterna niścaya iti-rā^ |) sādhanaṃ sampravartate ||45|| vastugrahe’numānācca dharmasyaikasya niścaye | sarvagraho (pā^ṭi^-sarvadharmagraho’pohe-pāṭhā^ | pra^vā^: 181) hyapohe tu (pā^ṭi^-sarvadharmagraho’pohe-pāṭhā^ | pra^vā^: 181) nāyaṃ doṡa: prasajyate ||46|| tasmādapohaviṡayamiti(pā^ṭi^-viṡayaṃ liṅgamiti-rā^”nainopādhiviśṡṭisya bhedinorthasya grāhikā upakārāṅgaśaktibhyo’bhinnātmaniścayagrahe” ||-rā^ ||) liṅgaṃ (pā^ṭi^-viṡayaṃ liṅgamiti-rā^”nainopādhiviśṡṭisya bhedinorthasya grāhikā |) prakīrtitam | anyathā dharmiṇa: siddhāvasiddhaṃ(pā^ṭi^-viṡayaṃ liṅgamiti-rā^”nainopādhiviśṡṭisya bhedinorthasya grāhikā |) kimata:(pā^ṭi^-viṡayaṃ liṅgamiti-rā^”nainopādhiviśṡṭisya bhedinorthasya grāhikā |) param ||47|| upakārāṅgaśaktibhyo’bhinnātmaniścayagrahe” ||-rā^ ||) | kvacit sāmānyaviṡayaṃ drṡṭe jñānamaliṅgajam | kathamanyāpohaviṡayam ? tanmātrāpohagocaram ||48|| niścayāropamanasorbādhyabādhakabhāvata: | samāropaviveke’sya pravrttiriti gamyate ||49|| yāvantoṃ’śasamāropāstannirāse(pā^ṭi^-niścayāstannirāsata:-rā^) viniścayā: |(pā^ṭi^-*niścayāstannirāsata:-rā^) tāvanta eva śabdāśca (pā^ṭi^-śabdābhivyavacchedagocarā:-rā^ |)tena te bhinnagocarā:(pā^ṭi^-śabdābhivyavacchedagocarā:-rā^ |) ||50|| anyathaikena śabdena vyāpta ekatra vastuni | buddhyā vā nānyaviṡaya iti paryāyatā bhavet ||51|| yasyāpi nānopādherdhīrgrāhikārthasya bhedina: | nānopādhyupakārāṅgaśaktyabhinnātmano grahe (pā^ṭi^- ‘nānopādhiviśiṡṭasya bhedino’rthasya grāhikā | upakārāṅgaśaktibhyo’bhinnātmaniścayagrahe” ||-rā^ |)||52|| sarvātmanopakāryasya (pā^ṭi^-sarvātmanā krte grāhe-rā^ |)ko bheda: syādaniścita: | @061 tayorātmani sambandhādekajñāne dvayagraha: ||53|| dharmopakāraśaktīnāṃ bhede tāstasya kiṃ yadi | nopakārastatastāsāṃ tadā syādanavasthiti: ||54|| ekopakārake grāhye nopakārāstato’pare (pā^ṭi^-* ‘drṡṭā: tasminna santi te; sarvopakāraṃ hyekaṃ-rā^ |) | drṡṭe tasminnadrṡṭāśca tadgrahe sakalagraha:(pā^ṭi^-*‘drṡṭā: tasminna santi te; sarvopakāraṃ hyekaṃ-rā^ |) ||55|| {nyāyamīmāṃsāmatanirākaraṇam} yadi bhrāntinivrttyarthaṃ grhīte’pyanyadiṡyate | tadvyavacchedaviṡayaṃ siddhaṃ tadvat tato’param ||56|| asamāropaviṡaye (pā^ṭi^-tadvipakṡasamāropaviṡaye yadi-rā^ |)vrttirepi ca (pā^ṭi^-tadvipakṡasamāropaviṡaye yadi-rā^ |) niścayai: | yanna niścīyate rūpaṃ tat teṡāṃ viṡaya: katham ||57|| pratyakṡeṇa grhīte’pi viśeṡeṃ’śavivarjite | yadviśeṡāvasāye’sti pratyaya: sa pratīyate ||58|| tatrāpi cānyavyāvrttiranyavyāvrtta ityapi | śabdāśca niścayāścaiva nimittamanurundhate ||59|| dvayorekābhidhāne’pi vibhaktirvyatirekiṇī | bhinnamarthamivānveti vācyaleśaviśeṡata:(pā^ṭi^-* vācyate sa viśeṡata:-rā^ |) ||60|| bhedāntarapratikṡepāpratikṡepau tayordvayo: | padaṃ saṃketabhedasya jñātrvāñchānurodhina: ||61|| bhedo’yameva sarvatra dravyabhāvābhidhāyino: | śabdayorna tayorvācye viśeṡastena kaścana ||62|| jijñāpayiṡurarthaṃ taṃ taddhitena krtāpi vā | anyena vā yadi brūyāt bhedo nāsti tata: para: ||63|| tenānyāpohaviṡaye tadvatpakṡopavarṇanam(pā^ṭi^-*taddoṡopavarṇanam-rā^ |) | pratyākhyātaṃ prthaktve hi syād doṡo jātitadvato: ||64|| yeṡāṃ vastuvaśā vāco na vivakṡāparāśrayā: | ṡaṡṭhīvacanabhedādi codayaṃ tān prati yuktamat ||65|| yad yathā vācakatvena vaktrbhirviniyamyate | anapekṡitabāhyārthaṃ tat tathā vācakaṃ vaca: ||66|| dārā: ṡaṇṇagarītyādau bhedābhedavyavasthite: | khasya svabhāva: khatvaṃ cetyatra vā kiṃ nibandhanam ||67|| pararūpaṃ svarupeṇa yayā saṃvriyate dhiyā | @062 ekārthapratibhāsinyā bhāvānāśritya bhedina: (pā^ṭi^-*kārikeyaṃ rā^ saṃskaraṇe itthaṃ drśyate-“ekārthapratibhāsinyā bhāvānāśritya bhedinā: | rūpaṃ pareṡāṃ vyāvrttaṃ sā dhī: saṃvrtirucyate ||”iti |)||68|| tayā saṃvrtanānātvā: saṃvrtyā bhedina: svayam | abhedina ivābhānti bhāvā(pā^ṭi^-*bhedā-rā^ |) rūpeṇa kenacit ||69|| tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam | tadasat paramārthena yathā saṅkalpitaṃ tayā (pā^ṭi^-yathā tayopakalpitaṃ tadasat paramārthata:-rā^|) ||70|| vyaktayo nānuyantyanyadanuyāyi na bhāsate | jñānādavyatiriktaṃ vā kathamarthāntaraṃ vrajet ||71|| tasmānmithyāvikalpo’yamartheṡvekātmatāgraha: | itaretarabhedo’sya bījaṃ saṃjñā yadarthikā ||72|| ekapratyavamarśārthajñānādyekārthasādhane | bhede’pi niyatā: kecit svabhāvenendriyādivat ||73|| jvarādiśamane kāścit saha pratyekameva vā | drṡṭā yathā vauṡadhayo nānātve’pi na cāparā: ||74|| aviśeṡānna sāmānyamaviśeṡaprasaṅgata: | tāsāṃ kṡetrādibhede’pi dhrauvyāccānupakārata: ||75|| tatsvabhāvagrahād (pā^ṭi^-tattvabhavavikalpā-rā^ |) yā(pā^ṭi^-tattvabhavavikalpā-rā^ |) dhīstadarthevāpyanarthikā | vikalpikā’tatkāryārthabhedaniṡṭhā prajāyate ||76|| tasyāṃ yadrūpamābhāti bāhyamekamivānyata: | vyāvrttamiva nistattvaṃ parīkṡānaṅgabhāvata: ||77|| arthā jñānaniviṡṭāsta evaṃ vyāvrttarūpakā: | abhinnā (pā^ṭi^-tenābhinna ivābhānti-pāṭhā^ |) iva cābhānti (pā^ṭi^-tenābhinna ivābhānti-pāṭhā^ |) vyāvrttā: punaranyata: ||78|| ta eva teṡāṃ sāmānyasamānādhāragocarai: | jñānābhidhānairmithyārtho (pā^ṭi^-nairvyavahāro mithyārtha:-rā^ |) vyavahāra:(pā^ṭi^-* nairvyavahāro mithyārtha: rā^ |) pratanyate ||79|| sa ca sarva: padārthānāmanyonyābhāvasaṃśraya: | tenānyāpohaviṡayo vastulābhasya (pā^ṭi^-tadatkāryakāriṇām-rā^) cāśraya: (pā^ṭi^tadatkāryakāriṇām-rā^) ||80|| yatrāsti(pā^ṭi^-vastulābhāśrayo yatra-rā^ |) vastusambandho (pā^ṭi^-vastulābhāśrayo yatra-rā^ |)yathāktānumitau yathā | nānyatra bhrāntisāmye’pi dīpatejo maṇau yathā ||81|| tatraikakāryo’neko’pi(pā^ṭi^-tatrāneko’pi kāryekā na tatkāryaparāśrayai: )tadakāryānyatāśrayai: | ekatvenābhidhājñānai:(pā^ṭi^-jñānābhidhānairekatvāt-rā^ |) vyavahāra: pratāryate ||82|| @063 tato’nekakrdeko’pi tadbhāvaparidīpane | (pā^ṭi^-tataścaiko’pyanekakrt tadbhāvaparidīpanāt) atatkāryārthabhedena nānādharmā (pā^ṭi^-* nānādharma:-rā^ | evaṃ vrttāvapi |) pratīyate ||83|| yathāpratīti kathita: śabdārtho’sāvasannapi | sāmānādhikaraṇyaṃ ca vastunyasya na sambhava: ||84|| dharmadharmivyavasthānaṃ bhedo’bhedaśca yādrśa: | asamīkṡitatattvārtho yathā loke pratīyate ||85|| taṃ tathaiva samāśritya sādhyasādhanasaṃsthiti: | paramārthāvatārāya vidvadbhiravakalpyate ||86|| saṃsrjyante na bhidyante svato’rthā: pāramārthikā: | rupamekamanekaṃ ca teṡu buddherupaplava: ||87|| bhedastatoyaṃ (pā^ṭi^-*tatopi-rā^ |) bauddhe’rthe sāmānyaṃ bheda ityapi | tasyaiva cānyavyāvrttyā dharmabheda: prakalpyate ||88|| sādhyasādhanasaṃkalpe vastudarśanahānita: | bheda: sāmānyasaṃsrṡṭo grāhyo nātra svalakṡaṇam ||89|| samānabhinnādyākārairna tad grāhyaṃ kathañcana | bhedānāṃ bahubhedānāṃ tatraikasminnayogata: ||90|| tadrūpaṃ sarvato bhinnaṃ tathā tatpratipādikā | na śruti: kalpanā vāsti sāmānyenaiva vrttita: ||91|| śabdā: saṃketitaṃ prāhurvyavahārāya sa smrta: | tadā svalakṡaṇaṃ nāsti saṃketastena tatra na ||92|| api pravartteta pumān vijñāyārthakriyākṡamān | tatsādhanāyetyartheṡu saṃyojyante’bhidhākriyā: (pā^ṭi^-*bhidhayakā:-pāṭhā^ |) ||93|| tatrānarthayākriyāyogyā jātistadvānalaṃ (pā^ṭi^- atrānarthakriyāyogyā nāsti tadvānalaṃ-rā^ |) sa ca | sākṡānna yojyate kasmādānantyāccedidaṃ samam ||94|| tatkāriṇāmatatkāribhedasāmye na kiṃ krta: | tadvaddoṡasya sāmyāccedastu jātiralaṃ parā ||95|| tadanyaparihāreṇa pravartteteti ca dhvani: | ucyate tena tebhyo’syā’vyavacchede (pā^ṭi^-*tena tebhyo’vyavaccheda pravarteta-rā^ |) kathaṃ ca sa: ||96|| vyavacchedo’sti cedasya nanvetāvat prayojanam | śabdānāmiti kiṃ tatra sāmānyenāpareṇa va: ||97|| @064 jñānādyarthakriyāṃ tāṃstāṃ drṡṭvā bhede’pi kurvata: | arthāṃstadanyaviśleṡaviṡayairdhvanibhi: saha ||98|| saṃyojya pratyabhijñānaṃ kuryādapyanyadarśane (pā^ṭi^-pūrvadrṡṭānyadarśane-rā^ |) parasyāpi na sā buddhi: sāmānyādeva kevalāt ||99|| nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgata: | tadā kadācit sambaddhasyāgrhītasya tadvata: ||100|| tadvāttaniścayo na syād vyavahārastata: katham ? | ekavastusahāyāśced vyaktayo jñānakāraṇam ||101|| tadekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati | nānātvāccaikavijñānahetutā tāsu neṡyate ||102|| anekamapi yadyekamapekṡyābhinnabuddhikrt | tābhirvināpi pratyekaṃ kriyāmāṇāṃ dhiyaṃ prati ||103|| tenaikenāpi sāmarthyaṃ (pā^ṭi^-sāmānyāt-rā^ |) tāsāṃ netyagraho dhiyā | nīlādernetravijñāne prthak sāmarthyadarśanāt ||104|| śaktisiddhi: samūhe’pi naivaṃ vyakte: kathañcana | tāsāmanyatamāpekṡyaṃ taccecchaktaṃ na kevalam ||105|| tadekamupakuryustā: kathamekāṃ dhiyaṃ ca na | kāryañca (pā^ṭi^-kāryañca-sarvatra |) tāsāṃ prāpto’sau jananaṃ yadupakriyā ||106|| abhinnapratibhāsā dhīrna bhinneṡviti cenmatam | pratibhāso dhiyā bhinna: samānā iti tadgrahāt ||107|| kathaṃ tā bhinnadhīgrāhyā: samāścedekakāryatā | sādrśyaṃ nanu dhī: kāryaṃ tāsāṃ sā ca vibhidyate ||108|| ekapratyavamarśasya hetutvād dhīrabhedinī | ekadhīhetubhāvena vyaktīnāmapyabhinnatā ||109|| sā cātatkāryaviśleṡastadanyasyānuvartina: | adrṡṭe: pratiṡedhācca saṃketastadvidarthika: ||110|| atatkārivivekena pravrttyarthatayā śruti: | akāryakrtitatkāritulyarūpāvabhāsinīm ||111|| dhiyaṃ vastuprthagbhāvamātrabījāmanarthikām | janayantyapyatatkāriparihārāṅgabhāvata: ||112|| vastubhedāśrayāccārthe na visaṃvādikā matā | tato’nyāpohaviṡayā tatkartrāśritabhāvata: ||113|| @065 avrkṡavyatirekeṇa vrkṡārthagrahaṇe dvayam | anyonyāśrayamityekagrahābhāve dvayāgraha: ||114|| saṅketāsambhavastasmāditi kecit pracakṡate | teṡāmavrkṡāssaṃkete vyavacchinnā na vā; yadi ||115|| vyavacchinnā:, kathaṃ jñātā: prāgvrkṡagrahaṇādrte | anirākaraṇe teṡāṃ saṃkete vyavahāriṇām ||116|| na syāt tatparihāreṇa pravrttirvrkṡabhedavat | avidhāya niṡidhyānyat pradaryaikaṃ pura: sthitam ||117|| vrkṡo’yamiti saṃketa: kriyate tat prapadyate | vyavahāre’pi tenāyamadoṡa iti cet; taru: ||118|| ayamapyayameveti prasaṅgo na nivarttate | ekapratyavamarśākhye jñāne; ekatra hi sthita: ||119|| prapattā (pā^ṭi^-pratipattā-pāṭhā^bhāvo-pāṭhā^) tadataddhetūnarthān vibhajate svayam: | tadabuddhivartino bhāvān bhāto(pā^ṭi^-pratipattāpāṭhā^bhāvo-pāṭhā^)hetutayā dhiya: ||120|| aheturūpavikalānekarupāniva svayam | bhedena pratipadyetetyuktirbhede niyujyate ||121|| taṃ tasyā: pratiyatī(pā^ṭi^-dhīrvikalpikā-rā^ |) dhī:(pā^ṭi^-dhīrvikalpikā-rā^ |) bhrāntyaikaṃ vastvivekṡate | kvacinniveśanāyārthe vinivartya kutaścan ||122|| buddhe: prayujyate śabdastadarthasyāvadhāraṇāt | vyartho’nyathā prayoga: syāt; tajjñeyādipadeṡvapi ||123|| vyavahāropanīteṡu vyavacchedyo’sti kaścana | niveśanaṃ ca yo yasmād bhidyate vinivartya(pā^ṭi^-tannivartanāt-rā^ |)tam(pā^ṭi^-tannivartanāt-rā^ |) ||124|| tadbhede bhidyamānānāṃ samānākārabhāsini | sa cāyamanyavyāvrttyā gamyate tasya vastuna: ||125|| kaścid bhāga iti prokto rūpaṃ nāsyāpi kiñcana | tadgatāveva śabdebhyo gamyate’nyanivartanam ||126|| na tatra gamyate kaścid viśiṡṭa: (pā^ṭi^-kencid bhedavān-rā^ |) kenacit (pā^ṭi^-kencid bhedavān-rā^ |) para: | na cāpi śabdo dvayakrdanyonyābhāva ityasau ||127|| arūpo rupavattvena darśanaṃ buddhiviplava: | tenaivāparamārtho’sāvanyathā na hi vastuna: ||128|| vyāvrttirvastu bhavati bhedo’syāsmāditīraṇāt | ekārthaśleṡaviccheda eko vyāpriyate dhvani: ||129|| @066 liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiñcana | yasyābhidhānato vastusāmarthyādakhile gati: ||130|| bhavennānāphala: śabda ekādhāro bhavatyata: | vicchedaṃ sūcayannekamapratikṡipya varttate ||131|| yadānyat; (pā^ṭi^-yadānyaṃ-pā^ṭhā^) tena sa vyāpta ekatvena ca bhāsate | sāmānādhikaraṇyaṃ syāt tadā buddhyanurodhata: ||132|| vastudharmasya saṃsparśo vicchedakaraṇe dhvane: | syāt satyaṃ sa (pā^ṭi^-sati tave hi-rā^ |) hi tatreti (pā^ṭi^-sati tave hi-rā^|) naikavastvabhidhāyini ||133|| buddhāvabhāsamānasya drśyasyābhāvaniścayāt | tenānyāpohaviṡayā: proktā: sāmānyagocarā: ||134|| śabdāśca buddhayaścaiva vastunyeṡāmasambhavāt | ekatvād vasturūpasya bhinnarupā mati: kuta: ||135|| anvayavyatirekau vā naikasyaikārthagocarau | abhedavyavahāraśca bhede syuranibandhanā: ||136|| sarvatra bhāvād vyāvrtternaite doṡā: prasaṃgina: | ekakāryeṡu bhāveṡu(pā^ṭi^-bhedeṡu-pāṭhā^ |) tatkāryaparicodane ||137|| gauravāśaktivaiphalyād bhedākhyāyā: samā śruti: | krtā vrddhairatatkāryavyāvrttivinibandhanā ||138|| na bhāve sarvabhāvānāṃ svasvabhāvavyavasthite: | yad rūpaṃ śābaleyasya bāhuleyasya nāsti tat ||139|| atatkāryaparāvrttirdvayorapi ca vidyate | arthābhedena ca vinā śabdābhedo na yujyate ||140|| tasmāt tatkāryatāpīṡṭā’tatkāryādeva bhinnatā | cakṡurādau (pā^ṭi^-cakṡurādāvanekatra rupavijñānake rā^ |)yathā rupavijñānaikaphale(pā^ṭi^-cakṡurādāvanekatra rupavijñānake rā^ |)kvacit ||141|| aviśeṡeṇa tatkāryacodanāsambhave sati | sakrt sarvapratītyarthaṃ kaścit sāṃketakīṃ śrutim ||142|| kuryād rte’pi tadrūpasāmānyād vyatirekiṇa: | ekavrtteraneko’pi yadyekaśrutimān bhavet ||143|| vrttirādheyatā vyaktiriti tasminna yujyate | nityasyānupakāryatvāt nādhāra:; pravisarpata: ||144|| śaktistaddeśajananaṃ kuṇḍāderbadarādiṡu | @067 na sambhavati sāpyatra tadabhāve’pyavasthite: ||145|| na sthiti: sāpyayuktaiva bhedābhedavivecane | vijñānotpattiyogyatvāyātmanyanyānurodhi yat ||146|| tad vyaṅyaṃ tayogyatāyāśca kāraṇaṃ kārakaṃ matam | prāgevāsya ca yogyatve tadapekṡā na yujyate ||147|| sāmānyasyāvikāryasya tatsāmānyavata:kuta: | añjanāderiva vyakte: saṃskāro nendriyasya (pā^ṭi^-’kṡasya na bhavet-rā^ |) ca(pā^ṭi^-’kṡasya na bhavet-rā^ |) ||148|| pratipatterabhinnatvāt (pā^ti%^-tatpratipatte^*rā^ |) tadbhāvābhāvakālayo: | vyañjakasya ca jātīnāṃ jātimattā yadīṡyate ||149|| prāpto gotvādinā tadvān pradīpādi: prakāśaka: | vyakteranyātha vānanyā yeṡāṃ jātistu vidyate ||150|| teṡāṃ vyaktiṡvapūrvāsu kathaṃ sāmānyabuddhaya: | ekatra tatsato’nyatra (pā^ṭi^-drṡṭasyānyatra-rā^ |) darśanāsambhavāt sata: ||151|| ananyatve’nvayābhāvādanyatve’pyanapāśrayāt | na yāti na ca tatrāsīdasti paścānna cāṃśavat ||152|| jahāti pūrvaṃ nādhāramaho vyasanasantati: || anyatra varttamānasya tato’nyasthānajanmani ||153|| svasmādacalata: (pā^ṭi^-svasthānādacalato’nyatra vrttirayuktimat-rā^ |)sthānād vrttirityatiyuktimat(pā^ṭi^-svasthānadacalato’nyatra vrttirayuktimat-rā^ |) | yātrāsau varttate bhāvastena sambadhyate’pi ta ||154|| teddeśinañca vyāpnoti kimapyetanmahādbhutam ! | vyaktyaivaikatra (pā^ṭi^-vyaktevaikatra-pāṭhā^ | sā (vyaktātha sarvagā jātiriṡyate-rā^ |) vyaktā’bhedāt sarvatragā yadi (pā^ṭi^- vyaktevaikatra-pāṭhā^ | vyaktātha sarvagā jātiriṡyate-rā^ |) ||155|| sarvatra drśyetābhedāt sāpi na (pā^ṭi^-jātirdrśyeta sarvatra na ca sā-pāṭhā^ |) vyaktayapekṡiṇī | vyañjakasyāpratītau na vyaṅgyaṃ samyak pratīyate (pā^ṭi^-vyañjakāpratipattau hi na vyaṅgyaṃ sampratīyate-pāṭhā^ |) ||156|| viparyaya: puna: kasmādiṡṭa: sāmānyatadvato: | pācakādiṡvabhinnena vināpyarthena vācaka: ||157|| bhedānna hetu: karmāsya na jāti: karmasaṃśrayāt | śrutyantaranimittatvāt sthityabhāvācca (pā^ṭi^-*karmaṇe na nimittatā-rā^ |) karmaṇa:(pā^ṭi^-*karmaṇe na nimittatā-rā^ |) ||158|| asambandhanna sāmānyaṃ nāyuktaṃ śabdakāraṇāt (pā^ṭi^-śabdakāraṇam-pāṭhā^)|)| atiprasaṃgāt; karmāpi nāsat, jñānābhidhānayo: ||159|| @068 anaimittikatāpatte:; na ca śaktirananvayāt | sāmānyaṃ pācakatvādi yadi prāgeva tad bhavet ||160|| vyaktaṃ sattādivanno cenna paścādaviśeṡata: | kriyopakārāpekṡasya vyañjakatve’vikāriṇa: ||161|| nāpekṡātiśaye’pyasya (pā^ṭi^-atiśaye vā pyasya-rā^ |) kṡaṇikatvāt kriyā kuta: | tulye bhede yayā jāti: pratyāsattyā prasarpati ||162|| kvacinnānyatra saivāstu śabdajñānanibandhanam | {sāṅkhyamatanirākaraṇam} na nivrttiṃ vihāyāsti yadi bhāvānvayo’para: ||163|| ekasya kāryamanyasya na syādatyantabhedata:? | yadyekātmatayāneka: kāryasyaikasya kāraka: ||164|| ātmaikatrāpi vāstīti vyarthā: syu: sahakāriṇa: | nāpaityabhinnaṃ tad rūpaṃ viśeṡā: khalvapāyina: ||165|| ekāpāye phalābhāvād viśeṡebhyastadudbhava: | sa pāramārthiko bhāvo ya evārthakriyākṡama: ||166|| sa ca nānveti, yo’nveti na tasmāt kāryasambhava: | tenātmanāpi (pā^ṭi^-tenātmanā bhimapi-pāṭhā^ |) bhede hi hetu:(pā^ṭi^-tenātmanā bhimapi-pāṭhā^ |) kaścinna cāpara: ||167|| svabhāvo’yam, abhede tu syātāṃ nāśodbhavau sakrt | bhedo’pi tena naivaṃ ced ya ekasmin vinaśyati ||168|| tiṡṭhatyātmā na tatyāto na syāt sāmānyabhedadhī: | nivrtterni: svabhāvatvāt na sthānāsthānakalpanā ||169|| upaplavaśca sāmānyadhiyastenāpyadūṡaṇā | yat tasya janakaṃ rūpaṃ tato’nyo janaka: katham ||170|| bhinnā viśeṡā janakā:; astyabhedopi (pā^ṭi^-apyabhedo’pi-rā^ |)teṡu cet | tena te’janakā: proktā:; pratibhāso’pi bhedaka: ||171|| ananyabhāk sa evārthastasya vyāvrttayo’pare | tat kāryaṃ kāraṇaṃ coktaṃ tat svalakṡaṇamiṡyate ||172|| tattayāgāptiphalā: sarvā: puruṡāṇāṃ pravrttaya: | yathā’bhedāviśeṡe’pi na sarvaṃ sarvasādhanam ||173|| tathābhedāviśeṡe’pi (pā^ṭi^-tathā’bhedāviśeṡe’pi-rā^ |) na sarvaṃ sarvasādhanam || bhede hi kārakaṃ kiñcida vastudharmatayā bhavet ||174|| abhede tu virudhyete tasyaikasya kriyākriye | @069 bhedo’pyastyakriyātaścet (pā^ṭi^-bhedeścedakriyāhetu:-ka^ |) na kuryu: sahakāriṇa: ||175|| paryāyeṇātha kartrtvaṃ sa kiṃ tasyaiva vastuna: | atyantabhedābhedau tu (pā^ṭi^-hi-pāṭha^ |) syātāṃ tadvati vastuni ||176|| anyonyaṃ vā tayorbheda: sadrśāsadrśātmano: | tayorapi bhaved bhedo yadi yenātmanā tayo: ||177|| bheda: sāmānyamityetad yadi bhedastadātmanā | bheda eva; tathā ca syānni:sāmānyaviśeṡatā ||178|| bhedasāmānyayoryadvad ghaṭādīnāṃ parasparam | yamātmānaṃ puraskrtya puruṡo’yaṃ pravartate ||179|| tatsādhyaphalavāñchāvān bhedābhedau tadāśrayo | cintyete svātmanā bheda:; vyāvrttyā ca samānatā ||180|| astyeva vastu nānveti pravrttyādiprasaṅgata: | {jainamatanirākaraṇam} etenaiva yadahrīkā: (pā^ṭi^- yadāhrīkā: rā^; pyayuktamā^-rā^|) kimapyaślīlamākulam (pā^ṭi^-yadāhrikā:-rā^;pyayuktmā^-rā^ |) ||181|| pralapanti pratikṡiptaṃ tadapyekāntasambhavāt | sarvasyobhayarūpatve tadviśeṡanirākrte: ||182|| codito dadhi khādeti kimuṡṭaṃ nābhidhāvati | athāstyatiśaya: kaścid yena bhedena varttate ||183|| sa eva dadhi (pā^ṭi^-viśeṡonyatra-rā^ |) so’nyatra (pā^ṭi^-viśeṡonyatra-rā^ |)nāstītyanubhayaṃ param | sarvātmatve ca sarveṡāṃ bhinnau syātāṃ na dhīdhvanī ||184|| bhedasaṃhāravādasya tadabhedādasambhava: (pā^ṭi^- tadabhāvāsambhava:-pāṭhā^ |) | {śabdavicāra:} rūpābhāvādabhāvasya (pā^ṭi^-dravyābhavā^-rā^ |) śabdā rūpābhidhāyina: ||185|| nāśaṃkyā eva siddhāste’to vyavacchedavācakā: | upādhibhedāpekṡo vā svabhāva: kevalo’tha vā ||186|| ucyate sādhyasiddhyarthaṃ nāśe kāryatvasattvavat | sattāsvabhāvo hetuścet sā (pā^ṭi^-na-pāṭhā^ |) sattā sādhyate katham ||187|| ananvayo* hi bhedānāṃ (pā^ṭi^-bhedenānavyāt so’yaṃ-rā^ |) vyāhato hetusādhyayo: ? | bhāvopādānamātre tu sādhye sāmānyadharmiṇi ||188|| na kaścidartha: siddha: syādaniṡiddhaṃ ca tādrśam | upāttabhede sādhye’smin bhaveddheturananvaya: ||189|| sattāyāṃ tena sādhyāyāṃ viśeṡa: sādhito bhavet | @070 aparāmrṡṭatadbhede vastumātre tu sādhane ||190|| tanmātravyāpina: sādhyasyānvayo na vihanyate | nāsiddhe bhāvadharmo’sti vyabhicāryabhayāśraya: ||191|| dharmo viruddho’bhāvasya sā sattā sādhyate katham ! siddha: svabhāvo gamako vyāpakastasya* (pā^ṭi^-’to gamyastasya vyāpaka:-rā^ |) niścita: (pā^ṭi^-’to gamyastasya vyāpaka:-rā^ |) ||192|| gamya:* svabhāvastasyāyaṃ* svanivrttau (pā^ṭi^-siddha: svabhāvaniyata:-rā^; nivrttau vā-pāṭhā^ |) nivartaka: | {ahetukavināśa:} anityatve yathā kāryamakāryaṃ vā’vināśini ||193|| ahetutvād vināśasya svabhāvādanubandhitā | sāpekṡāṇāṃ hi bhāvānāṃ nāvaśyambhāvitekṡyate ||194|| bāhulye’pīti (pā^ṭi^-bāhulye’pi hi-pāṭhā^) cet (pā^ṭi^-bāhulye’pi hi-pāṭhā^) tasya heto: kvacidasambhava: | etena vyabhicāritvamuktaṃ kāryāvyavasthite: ||195|| sarveṡāṃ nāśahetūnāṃ hetumannāśavādinām | asāmarthyācca taddhetorbhavatyeva svabhāvata: ||196|| yatra nāma bhavatyasmādanyatrāpi svabhāvata: | yā kācid bhāvaviṡayā’numitirdvividhaiva (pā^ṭi^-dvidhaivānumitistata:-pāṭhā^ )sā (pā^ṭi^-dvidhaivānumitistata:-pāṭhā^ ) ||197|| svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayo: | {anupalabdhicintā} pravrtterbuddhipūrvatvāt tadbhāvānupalambhane ||198|| pravarttitavyaṃ netyuktā’nupalabdhe: pramāṇatā || śāstrādhikāre’sambaddhā (pā^ṭi^-śāstrādhikārāsambaddhā-rā^) bahavo’rthā atīndriyā: ||199|| aliṅgāśca kathaṃ teṡāmabhāvo’nupalabdhita: | sadasanniścayaphalā neti syād vā’pramāṇatā ||200|| pramāṇamapi kācit syād liṅgātiśayabhāvinī | svabhāvajñāpakājñānasyāyaṃ nyāya udāhrta: ||201|| kārye tu kārakājñānamabhāvasyaiva sādhakam | svabhāvānupalambhaśca svabhāve’rthasya liṅgini ||202|| tadabhāva: pratīyeta hetunā yadi kenacit | drśyasya darśanābhāvakāraṇā’sambhave sati ||203|| bhāvasyānupalabdhasya (pā^ṭi^-nupalambhaasya-rā^|) bhāvābhāva: pratīyate | @071 viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt ||204|| tadviruddhopalabdhau syādasattāyā viniścaya: | anādivāsanodbhūtavikalpapariniṡṭhita: ||205|| śabdārthastrividho dharmī bhāvābhāvobhayāśraya | tasmin bhāvānupādāne sādhye’syānupalambhanam ||206|| tathā heturna tasyaivābhāva: śabdaprayogata: | paramārthekatānatve śabdānāmanibandhanā ||207|| na syāt pravrttirartheṡu darśanāntarabhediṡu | atītājātayorvāpi na ca syādanrtārthatā ||208|| vāca: kasyāścidityeṡā bauddhārthaviṡayā matā | śabdārthāpahnave sādhye dharmādhāranirākrte: ||209|| na sādhya: samudāya: syāt siddho dharmaśca kevala: | sadasatpakṡabhedena śabdārthānapavādibhi: ||210|| vastveva cintyate hyatra pratibaddha: phalodaya: | arthakriyā’samarthasya vicārai: kiṃ parīkṡayā ||211|| ṡaṇḍhasya rupe (pā^ṭi^-rūpavairūpye-pāṭhā^) vairūpye(pā^ṭi^-rūpavairūpye-pāṭhā^) kāminyā: kiṃ parīkṡayā | śabdārtha: kalpanājñānaviṡyatvena kalpita: ||212|| dharmo vastvāśrayāsiddhirasyoktā (pā^ṭi^-rasyakto-pāṭhā^ |) nyāyavādinā | {āgamavicāra:} nāntarīyakatā’bhāvācchabdānāṃ vastubhissaha ||213|| nārthasiddhistataste hi vakttrabhiprāyasūcakā: | āptavādāvisaṃvādasāmānyādanumānatā ? (pā^ṭi^-kārikāṃśo’yaṃ 217 kārikāyāmapyakṡaraśo drśyate |) ||214|| sambaddhānuguṇopāyaṃ puruṡārthābhidhāyakam | parīkṡādhikrtaṃ vākyamato’nadhikrtaṃ param ||215|| pratyakṡeṇānumānena dvividhenāpyabādhanam | drṡṭādrṡṭārthayorasyāvisaṃvādastadarthayo: ||216|| āptavādāvisaṃvādasāmānyādanumānatā | buddheragatyābhihitā niṡiddhāpyasya gocare ||217|| heyopādeyatattvasya sopāyasya prasiddhita: | pradhānārthāvisaṃvādānumānaṃ paratra vā ||218|| puruṡātiśayāpekṡaṃ yathārthamapare vidu: | @072 iṡṭo’yamartha: pratyetuṃ śakya: so’tiśayo yadi ||219|| {pauruṡeyatvavicāra:} ayamevaṃ na vetyanyadoṡā nirdoṡatāpi vā | durlabhatvāt pramāṇānāṃ durbodhetyapare vidu: ||220|| sarveṡāṃ savipakṡatvānnirhrāsātiśayaśritām (pā^ṭi^-tiśayaṃ śrita:-rā^ |)| sātmībhāvāt tadabhyāsād hīyerannāsravā: svacit ||221|| nirupadravabhūtārthasvabhāvasya viparyayai: | na bādhā yatnavattve’pi buddhestatpakṡapātata: ||222|| sarvāsāṃ doṡajātīnāṃ jāti: satkāryadarśanāt | sā’vidyā tatra tatsnehastasmād dveṡādisambhava: ||223|| moho nidānaṃ doṡāṇāmata evābhidhīyate | satkāyadrṡṭiranyatra; tatprahāṇe prahāṇata: ||224|| {apauruṡeyatvavicāra:} {vedaprāmāṇyanirākaraṇam} girāṃ mithyātvahetūnāṃ doṡāṇāṃ puruṡāśrayāt | apauruṡeyaṃ satyārthamiti kecit pracakṡate ||225|| girāṃ satyatvahetūnāṃ guṇānāṃ puruṡāśrayāt | apauruṡeyaṃ mithyārthaṃ kiṃ netyanye pracakṡate ||226|| arthajñāpanaheturhi saṃketa: puruṡāśraya: | girāmapauruṡeyatve’pyato mithyātvasambhava: ||227|| sambandhāpauruṡeyatve syāt pratītirasaṃvida: | saṃketāt tadabhivyaktāvasamarthānyakalpanā ||228|| girāmekārthaniyame na syādarthāntare gati: | anekārthābhisambandhe viruddhavyaktisambhava: ||229|| apauruṡeyatāyāśca (pā^ṭi^-apauruṡeyatāyācca-rā^)vyarthā syāt parikalpanā | vācyaśca heturbhinnānāṃ sambandhasya vyavasthite: ||230|| asaṃskāryatayā pumbhi: sarvathā syānnirarthatā | saṃskāropagame mukhyaṃ gajasnānamidaṃ (pā^ṭi^-gajasnānanibhaṃ-rā^ |) bhavet ||231|| {sambandhavicāra:} sambandhināmanityatvānna sambandhe’sti nityatā | nityasyānupakāryatvādakurvāṇaśca nāśraya: ||232|| artherata: sa śabdānāṃ saṃskārya: puruṡairdhiyā | @073 arthereva sahotpāde na svabhāvaviparyaya: ||233|| śabdeṡu yukta:; sambandhe nāyaṃ doṡo vikalpite | nityatvādāśrayāpāye’pyanāśo yadi jātivat (pā^ṭi^-sammata:-rā^) ||234|| nityeṡvāśrayasāmarthyaṃ kiṃ yeneṡṭa: sa cāśraya: | jñānotpādanahetūnāṃ (pā^ṭi^-jñānotpādena hetūnāṃ-rā^| evaṃ vrttāvapi |) sambandhāt sahakāriṇām ||235|| tadutpādanayogyatvenotpattirvyaktiriṡyate | ghaṭādiṡvapi yuktijñai:; aviśeṡe’vikāriṇām ||236|| vyañjakai: svai: krta: (pā^ṭi^-kuta:-rā^ | evaṃ vrttāvapi) ko’rtho vyaktāstaiste yato matā: | sambandhasya ca vastutve syād bhedād buddhicitratā ||237|| tābhyāmabhede tāveva nāto’nyā vastuno gati: | bhinnatvād vasturūpasya sambandha: kalpanākrta: ||238|| sad dravyaṃ syāt parādhīnaṃ sambandho’nyasya vā katham | varṇā nirarthakā: santa: padādiparikalpitam ||239|| avastuni kathaṃ vrtti: sambandhasyāsya vastuna: | apauruṡeyatāpīṡṭā kartr#ṇāmasmrte: kila ||240|| santyasyāpyanuvaktāra iti dhig vyāpakaṃ tama: | {kumārilamatakhaṇḍanam} yathāyamanyato’śrutvā nemaṃ varṇapadakramam ||241|| vaktuṃ samartha: puruṡastathānyo’pīti kaścana | anyo vā racito grantha: sampradāyād rte parai: ||242|| drṡṭa: ko’bhihito yena so’pyevaṃ nānumīyate | yajjātīyo yata: siddha: so’viśiṡṭo’gnikāṡṭhavat (pā^ṭi^-sa tasmādagnikāṡṭhavat-pāṭhā^) ||243|| adrṡṭaheturapyanyastadbhava: sampratīyate | tatrāpradarśya ye bhedaṃ kāryasāmānyadarśanāt ||244|| hetava: pravitanyante sarve te vyabhicāriṇa: | sarvathā’nāditā sidhyedevaṃ nāpuruṡāśraya: ||245|| tasmādapauruṡeyatve syādanyopyanarāśraya: | mlecchādivyavahārāṇāṃ nāstikyavacasāmapi ||246|| anāditvād tathābhāva:; pūrvasaṃskārasantate: | tādrśe’pauruṡeyatve ka: siddhe’pi guṇo bhavet ||247|| @074 arthasaṃskārabhedānāṃ darśanāt saṃśaya: puna: | anyāviśeṡād varṇānāṃ sādhane ki phalaṃ bhavet ||248|| vākyaṃ bhinnaṃ na varṇebhyo vidyate’nupalambhata: | anekāvayavātmatve prthak teṡāṃ nirarthatā ||249|| atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat | pratyekaṃ sārthakatve’pi mithyānekatvakalpanā ||250|| ekāvayavagatyā ca vākyārthapratipad bhavet | sakrcchutau ca sarveṡāṃ kālabhedo na yujyate ||251|| {sphoṭanirasanam} ekatve’pi hyabhinnasya kramaśo gatyasambhavāt | anityaṃ yatnasambhūtaṃ pauruṡeyaṃ kathaṃ na tat ! ||252|| nityopalabdhirnityatve’pyanāvaraṇasambhavāt | aśrutirvikalatvāccet kasyacit sahakāriṇa: ||253|| kāmamanyapratīkṡā’stu, (pā^ṭi^-kāmamanyapratīkṡo:-rā^ |) niyamastu virudhyate | sarvatrānupalambha: syāt teṡāmavyāpitā yadi ||254|| sarveṡāmupalambha: syāt yugapad vyāpitā yadi | saṃskrtasyopalambhe ca ka: saṃskarttā'vikāriṇa: ||255|| indriyasya*(pā^ṭi^-indriye syāddhi-pāṭhā^) syāt (pā^ṭi^-indriye syāddhi-pāṭhā^)saṃskāra: śrṇuyānnikhilaṃ ca tat | saṃskārabhedabhinnatvādekārthaniyamo (pā^ṭi^-saṃskārabhedād bhinna-rā^ |) yadi ||256|| anekaśabdasaṃghāte śruti: kalakale katham ? | dhvanaya: kevalaṃ tatra śrūyante cenna vācakā: ||257|| dhvanibhyo bhinnamastīti śraddheyamati* bahvidam | (pā^ṭi^-^mavivakṡit-rā^ |) sthiteṡvanyeṡu śabdeṡu śrūyate vācaka: katham ||258|| kathaṃ vā śaktiniyamād bhinnadhvanigatirbhavet | dhvanaya: mammatā yaiste doṡai: kairapyavācakā: ||259|| dhvanibhirvyajyamāne’smin vācake’pi kathaṃ na te ! | varṇānupūrvī vākyaṃ cenna varṇānāmabhedata: ||260|| teṡāṃ ca na vyavasthānaṃ kramāntaravirodhata: | deśakālakramābhāvo vyāptinityatvavarṇanāt ||261|| anityāvyāpitāyāṃ ca doṡa: prāgeva kīrttita: | vyaktikramo’pi vākyaṃ na nityavyaktinirākrte: ||262|| vyāpārādeva tatsiddhe: karaṇānāṃ ca kāryatā | @075 svajñānenānyadhīhetu: siddhe’rthe vyañjako mata: ||263|| yathā dīpo’nyathā vāpi ko viśeṡo’sya kārakāt | karaṇānāṃ samagrāṇāṃ vyāpārādupalabdhita: ||264|| niyamena ca kāryatvaṃ vyañjake tadasambhavāt | tadrūpāvaraṇānāṃ ca vyaktitaste vigamo yadi ||265|| abhāve karaṇagrāmasāmarthyaṃ kiṃ nu (pā^ṭi^-na-pāṭhā^|) tadbhavet | śabdāviśeṡādanyeṡāmapi vyakti: prasajyate ||266|| tathābhyupagame sarvakārakāṇāṃ (pā^ṭi^-kāraṇānāṃ-pāṭhā^ |) nirarthatā | sādhanaṃ pratyabhijñānaṃ satprayogādi yanmatam ||267|| anudāharaṇaṃ sarvabhāvānāṃ kṡaṇabhaṅgata: | dūṡya: kuheturanyo’pi; buddherapuruṡāśraye ||268|| bādhābhyupetapratyakṡapratītānumitai: samam | ānupūrvyāśca varṇebhyo bheda: sphoṭena cintita: ||269|| kalpanāropitā sā syāt kathaṃ vā’puruṡāśrayā | sattāmātrānubandhitvāt nāśasyānityatā dhvane: ||270|| agnerarthāntarotpattau bhavet kāṡṭhasya darśanam | avināśāt sa, evāsya vināśa iti cet, katham ||271|| anyonyasya (pā^ṭi^-anyo’rtho’nyasya nāśostu-rā^ |)vināśo’stu (pā^ṭi^-anyo’rtho’nyasya nāśostu-rā^ |) kāṡṭhaṃ kasmānna drśyate | tatparigrahataścenna tenānāvaraṇaṃ yata: ||272|| vināśasya vināśitvam; syādutpattestata: puna: | kāṡṭhasya darśanam; hantrghāte caitrāpunarbhava: ||273|| yathātrāpyevamiti cet hanturnāmaraṇatvata: | ananyatve vināśasya syānnāśa: kāṡṭhameva tu ||274|| tasya(pā^ṭi^-tasyāsattvā-rā^ |) sattvādahetutvaṃ*(pā^ṭi^-tasyāsattvā-rā^ |) nāto’nyā vidyate gati: | ahetutve’pi nāśasya nityatvād bhāvanāśayo: ||275|| sahabhāvaprasaṅgaścedasato nityatā kuta: !| asattve’bhāvanāśitvaprasaṅgo’pi na yujyate ||276|| nāśena yasmād bhāvasya na vināśanamiṡyate | naśyan bhāvo’parāpekṡa (pā^ṭi^-bhava: parāpekṡo na tasya jñāpa-rā^) iti (pā^ṭi^-bhava: parāpekṡo na tasya jñāpa-rā^) tajjñāpanāya sā ||277|| avasthā’heturuktāsyā bhedamāropya cetasā | svato’pi bhāve'bhāvasya vikalpaścedayaṃ sama: ||278|| @076 na tasya kiñcid bhavati na bhavatyeva kevalam | bhāve hyeṡa vikalpa: syād vidhervastvanurodhata: ||279|| na bhāvo bhavatītyuktamabhāvo bhavatīti (pā^ṭi^-bhaktītyapi-pāṭhā^) na(pā^ṭi^-bhaktītyapi-pāṭhā^) | apekṡyeta (apekṡeta-rā^) para: kāryaṃ yadi vidyeta kiñcana ||280|| yadakiñcitkaraṃ vastu kiṃ kenacidapekṡyate | etenāhetukatve’pi hyabhūtvā nāśabhāvata: ||281|| sattānāśitvadoṡasya pratyākhyātaṃ prasañjanam | yathā keṡāñcideveṡṭa: pratigho janmināṃ tathā ||282|| nāśa: svabhāvo bhāvānāṃ nānutpattimatāṃ yadi | svabhāvaniyamāddheto: svabhāvaniyama: phale ||283|| nānitye rūpabhedo’sti bhedakānāmabhāvata: | pratyākhyeyā’ta evaiṡāṃ sambandhasyāpi nityatā ||284|| sambandhadoṡai: prāguktai: śabdaśaktiśca dūṡitā | {bhāṭṭamatanirākaraṇam} nā’pauruṡeyamityeva yathārthajñānasādhanam ||285|| drṡṭo’nyathāpi vahnyādiraduṡṭa: puruṡāgasā | na jñānahetutaiva syāt tasminnakrtake mate ||286|| nityebhyo vastusāmarthyāt na hi* (pā^ṭi^-ca^-rā^ |) janmāsti kasyacit | vikalpavāsanodbhūtā: samāropitagocarā: ||287|| jāyante buddhayastatra kevalaṃ nārthagocarā: | mithyātvaṃ krtakeṡveva drṡṭamityakrtaṃ vaca: ||288|| satyārthaṃ vyatirekasya virodhivyāpanād yadi | hetāvasambhave’nukte(pā^ṭi^-hetāvasambhave bhāvastattasyāpi-rā^ |) bhāvastasyāpi (pā^ṭi^-hetāvasambhave bhāvastattasyāpi-rā^ |) śaṅy te ||289|| viruddhānāṃ padārthānāmapi vyāpakadarśanāt | nāsattāsiddhirityuktaṃ sarvato’nupalambhanāt ||290|| asiddhāyāmasattāyāṃ sandigdhā vyatirekitā | anvayo vyatireko vā satt vaṃ vā sādhyadharmiṇi ||291|| tanniścayaphalairjñānai: siddhyanti yadi sādhanam | yatra sādhyavipakṡasya varṇyate vyatirekitā ||292|| sa evāsya sapakṡa: syāt sarvo heturato’nvayī (pā^ṭi^-heturananvayī-rā^ | evaṃ vrttāvapi) | @077 samayatve hi mantrāṇāṃ kasyacit kāryasādhanam (pā^ṭi^- kāryadarśanam-rā^ |) ||293|| athāpi bhāvaśakti: syādanyathāpyaviśeṡata: (pā^ṭi^-danyatrāpya^-pāṭhā^ |) kramasyārthāntaratvaṃ ca pūrvameva nirākrtam ||294|| nityaṃ tadarthasiddhi: syādasāmarthyamapekṡaṇe | sarvasva sādhanaṃ te syurbhāvaśaktiryadīdrśī ||295|| prayoktrbhedāpekṡā ca nāsaṃskāryasya yujyate | saṃskāryasyāpi bhāvasya vastubhedo hi bhedaka: ||296|| prayoktrbhedānniyama: śaktau na samaye bhavet | anādheyaviśeṡāṇāṃ kiṃ kurvāṇa: prayojaka: ||297|| prayogo yadyabhivyakti: sā prāgeva nirākrtā | vyaktiśca buddhi: sā yasmāt sa phalairyadi yujyate ||298|| syācchrotu: phalasambandho vaktā hi vyaktikāraṇam | anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam ||299|| manojapo vā vyartha: syācchabdo hi śrotragocara: | pāramparyeṇa tajjatvāt tadvyakti: sāpi cenmati: ||300|| te’pi tathā syustadarthā cedasiddhaṃ kalpanānvayāt | svasāmānyasvabhāvānāmekabhāvavivakṡayā ||301|| ukte: samayakārāṇāmavirodho na vastuni | ānupūrvyāmasatyāṃ syāt saro rasa iti śrutau ||302|| na kāryabheda iti ced ? asti sā puruṡāśrayā | yo yadvarṇasamutthānajñānajājjñānato dhvani: ||303|| jāyate, tadupādhi: sa śrutyā samavasīyate | tajjñānajanitajñāna: sa śrutāvapaṭuśruti: ||304|| apekṡya tatsmrtiṃ paścāt (pā^ṭi^-paścādādhatte smrtimāsmani-ityevamapi pāṭha:) smrtimādhatta ātmani* (pā^ṭi^-*paścādādhatte smrtimāsmani-ityevamapi pāṭha:)| ityeṡā pauruṡeyyeva taddhetugrāhicetasām ||305|| kāryakāraṇatā varṇeṡvānupūrvīti (pā^ṭi^-varṇe hyanupūrvīti-rā^) kathyate | anyadeva tato rūpaṃ tadvarṇānāṃ pade (pā^ṭi^-padaṃ padam-pāṭhā.) pade (pā^ṭi^-padaṃ padam-pāṭhā.) ||306|| kartrsaṃskārato bhinnaṃ sahitaṃ kāryabhedakrt | sā cānupūrvī varṇānāṃ pravrttā (pā^ṭi^-taddhetugrāhicetasām-rā^) racanākrta: (pā^ṭi^-taddhetugrāhicetasām-rā^) ||307|| icchā’viruddhasiddhīnāṃ sthitakramavirodhata: | kāryakāraṇatāsiddhe: pumbhyo (pā^ṭi^-puṃsāṃ-pāṭhā^) varṇakramasya ca ||308|| sarvo varṇakrama: pumbhyo dahanendhanayuktivat | @078 asādhāraṇatā siddhā mantrākhyakramakāriṇām (pā^ṭi^-puṃsāṃ ca kramakāriṇām | ato-rā^) ||309|| puṃsāṃ (pā^ṭi^-puṃsāṃ ca makāriṇāma |ato-rā.) jñānaprabhāvābhyāmanyeṡāṃ tadabhāvata: | ye’pi tantravida: kecid mantrān kāṃ^ścana kurvate ||310|| prabho:(pā^ṭi^-prabhuprabhāva^-pāṭhā^ |) prabhāvasteṡāṃ (pā^ṭi^-prabhuprabhāva^-pāṭhā^ |) sa taduktanyāyavrttita: | krtakā: pauruṡeyāśca mantrā vācyā: phalepsunā ||311|| aśasaktisādhanaṃ puṃsāmanenaiva nirākrtam | buddhīndriyoktipuṃstvādisādhanaṃ yattu varṇyate ||312|| pramāṇābhaṃ yathārthāsti na hi śeṡavato gati: | artho’yaṃ nāyamartho na (pā^ṭi^-ayamarthe nāyamartha-pāṭhā^ |) iti śabdā vadanti na ||313|| kalpyo’yamartha: puruṡaiste ca rāgādisaṃyutā: | tatraikastatt vavinnānya (pā^ṭi^-sa ekastava^-rā^ |) iti bhedaśca kiṃkrta: ||314|| tadvat puṃstve kathamapi jñānī kaścit kathaṃ na va: | yasya (pā^ṭi^-pramāṇamavisaṃvādi-rā^ |) pramāṇavisaṃvādi (pā^ṭi^-pramāṇamavisaṃvādi-rā^ |) vacanaṃ so’rthavid yadi ||315|| na hyatyantaparokṡeṡu pramāṇasyāsti sambhava: | yasya pramāṇasaṃvādi vacanaṃ tatkrtaṃ vaca: ||316|| sa āgama iti prāptaṃ nirarthā’pauruṡeyatā | yadyatyantaparokṡe’rthe’nāgamajñānasambhava: ||317|| atīndriyārthavit kaścidastītyabhimataṃ bhavet | svayaṃ rāgādimānnārthaṃ vetti vedasya nānyata: ||318|| na vedayati vedo’pi vedārthasya kuto gati: | tenāgnihotraṃ juhuyāt svargakāma iti śrutau ||319|| khādet śvamāṃsamityeva nārtha ityatra kā pramā | prasiddho lokavādaścet tatra ko’tīndriyārthadrk ||320|| anekārtheṡu śabdeṡu yenārtho’yaṃ vivecita: | svargorvaśyādiśabdaśca drṡṭoruḍhārthavācaka: ||321|| śabdāntareṡu tādrkṡu tādrśyevāstu kalpanā | prasiddhiśca (pā^ṭi^-prasiddhaśca-rā^ |) nrṇāṃ vāda: pramāṇaṃ sa ca neṡyate ||322|| tataśca bhūyo’rthagati: kimetad dviṡṭhakāmitam | atha prasiddhimullaṃghya kalpane na nibandhanam ||323|| prasiddherapramāṇatvāt tadgrahe kiṃ nibandhamam | utpāditā prasiddhyaiva śaṃkā śabdārthaniścaye ||324|| yasmānnānārthavrttitvaṃ śabdānāṃ tatra drśyate | @079 anyathāsambhavābhāvāt nānāśakte: svayaṃ dhvane: ||325|| avaśyaṃ śakayā bhāvyaṃ niyāmakamapaśyatām | eṡa sthāṇurayaṃ mārga iti vaktīti kaścana ||326|| anya: svayaṃ bravīmīti tayorbheda: parīkṡyatām | sarvatra yogyasyaikārthadyotane niyama: kuta: ||327|| jñātā vātīndriyā: kena vivakṡāvacanād rte | vivakṡāniyame hetu: saṃketastatprakāśana: ||328|| apauruṡeye sā nāsti tasya saikārthatā kuta: ! svabhāvaniyame’nyatra na yojyeta tayā puna: ||329|| saṃketaśca nirartha: syād vyaktau ca niyama: kuta: ! yatra svātantryamicchāyā niyamo nāma tatra ka: ||330|| dyotayet tena saṃketo neṡṭāmevāsya yogyatām | {jaiminīyamatanirāsa:} yasmāt kiledrśaṃ satyaṃ yathāgni: śītanodana: ||331|| vākyaṃ vedaikadeśatvādanyadapyaparo’bravīt | rasavat tulyarūpatvādekabhāṇḍe ca pākavat ||332|| śeṡavad vyabhicāritvāt kṡiptaṃ nyāyavidedrśam | nityasya puṃsa: kartrtvaṃ nityān bhāvānatīndriyān ||333|| aindriyān viṡamaṃ hetuṃ bhāvānāṃ viṡamāṃ sthitim | nivrttiṃ ca pramāṇābhyāmanyad vā vyastagocaram ||334|| viruddhamāgamāpekṡeṇānumānena vā vadat | virodhamasamādhāya śāstrārthaṃ cāpradarśya sa: ||335|| satyārthaṃ pratijānāno jayed dhārṡṭyena bandhakīm | sidhyet pramāṇaṃ yadyevam, apramāṇamatheha kim ||336|| na hyekaṃ nāsti satyārthaṃ puruṡe bahubhāṡiṇi | nāyaṃ svabhāva: kāryaṃ vā vastūnāṃ vaktari dhvani: ||337|| na ca tadvyatiriktasya vidyate’vyabhicāritā | pravrttirvācakānāṃ ca vācyadrṡṭikrteti cet ||338|| parasparaviruddhārthā kathamekatra sā bhavet | vastubhirnāgamāstena kathañcinnāntarīyakā: ||339|| pratipatturna sidhyanti kutastebhyo’rthaniścaya: ! | tasmānna tannivrtt yāpi bhāvābhāva: prasidhyati ||340|| @080 tenāsanniścayaphalā’nupalabdhirna sidhyati | parārthānumānanāmā caturtha: pariccheda: {ācāryadiṅnāgasammate parārthānumānalakṡaṇe svadrṡṭagrahaṇaphalam} parasya pratipādyatvāt adrṡṭo’pi svayaṃ parai: | drṡṭasādhanamityeke tatkṡepāyātmadrgvaca: ||1|| anumāviṡaye neṡṭaṃ parīkṡitaparigrahāt | vāca: prāmāṇyamasmin hi nānumānaṃ pravartate ||2|| bādhanāyāgamasyokte: sādhanasya paraṃ prati | so’pramāṇaṃ tadā’siddhaṃ tatsiddhamakhilaṃ tata: ||3|| tadāgamavata: siddhaṃ yadi kasya ka āgama: | bādhyamāna: pramāṇena sa siddha: kathamāgama: ||4|| tadviruddhābhyupagamastenaiva ca kathaṃ bhavet ! | tadanyopagame tasya tyāgāṃgasyāpramāṇatā ||5|| tat kasmāt sādhanaṃ noktaṃ svapratītiryadudbhavā | yuktyā yayāgamo grāhya: parasyāpi ca sā na kim ||6|| prākrtasya sata: prāg yai: pratipattyakṡasambhavau | sādhanai: sādhanānyarthaśaktijñāne’sya tānyalam ||7|| vicchinnānugamā ye’pi sāmānyenāpyagocarā: | sādhyasādhanacintāsti na teṡvartheṡu kācana ||8|| puṃsāmabhiprāyavaśāt tatt vātatt vavyavasthitau | luptau hetutadābhāsau tasya vastvasamāśrayāt ||9|| sannartho jñānasāpekṡo nāsan jñānena sādhaka: | sato’pi vastvasaṃśliṡṭā’saṃgatyā sadrśī gati: ||10|| liṅgaṃ svabhāva: kāryaṃ vā drśyādarśanameva vā | sambaddhaṃ vastutassiddhaṃ tadasiddhaṃ kimātmana: ||11|| pareṇāpyanyato gantumayuktam; parakalpitai: | prasaṅgo dvayasambandhādekāpāye’nyahānaye ||12|| {arthagrahaṇaphalam} tadarthagrahaṇaṃ śabdakalpanāropitātmanām | aliṅgatvaprasiddhyarthamarthādarthasya siddhita: ||13|| kalpanāgamayo: karturicchāmātrānuvrttita: | @081 vastunaścānyathābhāvāt tatkrtā vyabhicāriṇa: ||14|| {pakṡavicāra:} arthādarthagate: śakti: pakṡahetvabhidhānayo: | nārthe tena tayornāsti svata: sādhanasaṃsthiti: ||15|| tat pakṡavacanaṃ vakturabhiprāyanivedane | pramāṇaṃ saṃśayotpattestata: sākṡānna sādhanam ||16|| sādhyasyaivābhidhānena pāramparyeṇa nāpyalam | śaktasya sūcakaṃ hetuvaco’śaktamapi svayam ||17|| hetvarthaviṡayatvena tadaśaktoktirīritā | śaktistasyāpi ceddhetuvacanasya pravarttanāt ||18|| tatsaṃśayena jijñāsorbhavet prakaraṇāśraya: | vipakṡopagame’pyetat tulyamityanavasthiti: ||19|| antaraṅgaṃ tu sāmarthyaṃ triṡu rūpeṡu saṃsthitam | tatra smrtisamādhānaṃ tadvacasyeva saṃsthitam ||20|| akhyāpite hi viṡaye hetuvrtterasambhavāt | viṡayakhyāpanādeva siddhau cet tasya śaktatā ||21|| uktamatra; vināpyasmāt krtaka: śabdha īdrśā: | sarve’nityā iti prokte’pyarthāt tannāśadhīrbhavet ||22|| anuktāvapi pakṡasya siddherapratibandhata: | triṡvanyatamarūpasyaivānuktirnyūnatoditā ||23|| sādhyoktiṃ vā pratijñāṃ sa vadan doṡairna yujyate | sādhanādhikrtereva hetvābhāsāprasaṅgata: ||24|| aviśeṡoktirapyekajātīye saṃśayāvahā | anyathā sarvasādhyokte: pratijñātvaṃ prasajyate ||25|| siddhokte: sādhanatvācca parasyāpi na duṡyati | idānīṃ sādhyanirdeśa: sādhanāvayava: katham ! ||26|| sābhāsoktyādyupakṡepaparihāraviḍambanā | asambaddhā tathā hyeṡa na nyāyya iti varṇitam (pā^ṭi^-sūcitaṃ-rā^ |) ||27|| gamyārthatve’pi sādhyokterasammohāya lakṡaṇam | taccaturlakṡaṇaṃ rūpanipāteṡu svayaṃ-padai: ||28|| asiddhāsādhanārthoktavādyabhyupagatagraha: (pā^ṭi^-bhyupagamagraha:-pāṭha^) | anukto’pīcchayā vyāpta: sādhya ātmārthavanmata: ||29|| @082 sarvānyeṡṭanivrttāvapyāśaṅkāsthānavāraṇam | vrttau svayaṃ-śrutenāha krtā caiṡā tadarthikā ||30|| viśeṡastadvyapekṡatvāt kathito dharmadharmiṇo: | anuktāvapi vāñchāyā bhavet prakaraṇād gati: ||31|| ananvayo’pi drṡṭānte doṡastasya yathoditam | ‘ātmā paraścet so’siddha:’ iti tatreṡṭaghātakrt ||32|| sādhanaṃ yadvivāde na nyastaṃ taccenna sādhyate | kiṃ sādhyamanyathāniṡṭaṃ bhaved vaiphalyameva vā ||33|| sadvitīyaprayogeṡu niranvayaviruddhate | etena kathite; sādhyaṃ sāmānyenātha sammatam ||34|| tadevārthāntarābhāvād dehānāptau na sidhyati | vācyaśūnyaṃ pralapatāṃ tadetajjāḍyavarṇitam ||35|| tulyaṃ nāśe’pi cecchabdaghaṭabhedena kalpane | na siddhena vināśena tadvata: sādhanād dhvane: ||36|| tathārthāntarabhāve syāt tadvān kumbho’pyanityatā | viśiṡṭā dhvaninānveti no cennāyogavāraṇāt ||37|| dvividho hi vyavacchedo viyogāparayogayo: | vyavacchedādayoge tu vārye nānanvayāgama: ||38|| sāmānyameva tatsādhyaṃ na ca siddhaprasādhanam | viśiṡṭaṃ dharmiṇā tacca na niranvayadoṡavat ||39|| etena dharmidharmābhyāṃ viśiṡṭau dharmadharmiṇau | pratyākhyātau nirākurvan dharmiṇyevamasādhanāt ||40|| samudāyāpavādo hi na dharmiṇi virudhyate | sādhyaṃ yatastathā neṡṭaṃ sādhyo dharmo’tra kevala: ||41|| {svayaṃśabdagrahaṇaprayojanam} ekasya dharmiṇa: śāstre nānādharmasthitāvapi | sādhya: syādātmanaiveṡṭa ityupāttā svayaṃ-śruti: ||42|| śāstrābhyupagamādeva sarvādānāt prabādhane | tatraikasyāpi doṡa: syād yadi hetupratijñayo: ||43|| śabdanāśe prasādhye syād gandhabhūguṇatākṡate: | heturviruddho’prakrterno cedanyatra sā samā ||44|| @083 athātra dharmī prakrtastatra śāstrārthabādhanam | atha vādīṡṭatāṃ brūyād dharmidharmādisādhanai: ||45|| kaiścit prakaraṇairicchā bhavet sā gamyate ca tai: | balāt taveccheyamiti vyaktamīśvaraceṡṭitam ||46|| vadannakāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate | anāntarīyake cārthe bādhite’nyasya kā kṡati: ||47|| {śabdāprāmāṇyavicāra:} uktaṃ ca nāgamāpekṡamanumānaṃ svagocare | siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṡyate ||48|| vādatyāgastadā syāccenna tadānabhyupāyata: | upāyo hyabhyupāye’yamanaṅgaṃ sa tadāpi san ||49|| tadā viśuddhe viṡayadvaye śāstraparigraham | cikīrṡo: sa hi kāla: syāt tadā śāstreṇa bādhanam ||50|| tadvirodhena cintāyāstatsiddhārtheṡvayogata: | trtīyasthānasāṃkrāntau nyāyya: śāstraparigraha: ||51|| tatrāpi sādhyadharmasya nāntarīyakabādhanam | parihāryaṃ na cānyeṡāmanavasthāprasaṅgata: ||52|| keneyaṃ sarvacintāsu śāstraṃ grāhyamiti sthiti: | krtedānīmasiddhāntairgrāhyo dhūmena nānala: ||53|| riktasya jantorjjātasya guṇadoṡamapaśyata: | vilabdhā bata kenāmī siddhāntaviṡamagrahā: ||54|| yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane | darśayet sādhanaṃ syādityeṡā lokottarā sthiti: ||55|| asambaddhasya dharmasya kimasiddhau na sidhyati | hetustatsādhanāyokta: kiṃ duṡṭastatra sidhyati ||56|| dharmānanupanīyaiva drṡṭānte dharmiṇo’khilān | vāgdhūmāderjano’nveti caitanyadahanādikam ||57|| svabhāvaṃ kāraṇaṃ cārtho’vyabhicāreṇa sādhayan | kasyacid vādabādhāyāṃ svabhāvānna nivartate ||58|| prapadyamānaścānyastaṃ nāntarīyakamīpsitai: | sādhyārtherhetunā tena kathamapratipādita: ||59|| @084 ukto’nukto’pi vā heturviroddhā vādino’tra kim | na hi tasyoktidoṡeṇa sa jāta: śāstrabādhana: ||60|| bādhakasyābhidhānācced doṡo yadi vadenna sa: | kinna bādheta so’kurvannayuktaṃ kena duṡyati! ||61|| anyeṡu hetvābhāseṡu sveṡṭasyaivāprasādhanāt | duṡyed vyarthābhidhānena nātra tasya prasādhanāt ||62|| yadi kiñcita kvacicchāstre na yuktaṃ pratiṡidhyate | bruvāṇo yuktamapyanyaditi rājakulasthiti: ||63|| sarvānarthān samīkrtya vaktuṃ śakyaṃ na sādhanam | sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthati: ||64|| viruddhayorekadharmiṇyayogādastu bādhanam || viruddhaikāntike nātra tadvadasti virodhitā ||65|| abādhyabādhakatve’pi tayo: śāstrārthaviplavāt | asambandhe’pi bādhā cet syāt sarvaṃ sarvabādhanam ||66|| sambandhastena tasyaiva bādhanādasti cedast | heto: sarvasva cintyatvāt svasādhye guṇadoṡayo: ||67|| nāntarīyakatā sādhye sambandha: seha nekṡyate | kevalaṃ śāstrapīḍeti doṡa: sānyakrte samā ||68|| śāstrābhyupagamāt sādhya: śāstradrṡṭo’khilo yadi | pratijñā’siddhadrṡṭāntahetuvāda: prasajyate ||69|| uktayo: sādhanatvena no cedīpsitavādata: | nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivarttate ||70|| anīpsitamasādhyaṃ ced vādinānyo’pyanīpsita: | dharmo’sādhyastadā’sādhyaṃ bādhamānaṃ virodhi kim ||71|| pakṡalakṡaṇabāhyārtha: svayaṃ-śabdo’pyanarthaka: | śāstreṡvicchāpravrttyartho yadi śaṅkā kutonviyam ||72|| so’niṡiddha: pramāṇena grhṇan kena nivāryate | niṡiddhaścet pramāṇena vācā kena pravarttyate ||73|| pūrvamapyeṡa siddhāntaṃ svecchayaiva grhītavān | kiñcidanyaṃ sa tu punargrahītuṃ labhate na kim ||74|| drṡṭervipratipattīnāmatrākārṡīt svayaṃ-śrutim | iṡṭākṡatimasādhyatvamanavasthāṃ ca darśayan ||75|| @085 samayāhitabhedasya parihāreṇa dharmiṇa: | prasiddhasya grhītyarthāṃ jagādānya: svayaṃ-śrutim ||76|| vicāraprastutereva prasiddha: siddha āśraya: | svecchākalpitabhedeṡu padārtheṡvavivādata: ||77|| asādhyatāmatha prāha siddhādeśena dharmiṇa: | svarūpeṇaiva nirdeśya ityanenaiva tad gatam ||78|| siddhasādhanarūpeṇa nirdeśasya hi sambhave | sādhyatvenaiva nirdeśya itīdaṃ phalavad bhavet ||79|| anumānasya sāmānyaviṡayatvaṃ ca varṇitam | ihaivaṃ na hyanukte’pi kiñcit pakṡe virudhyate ||80|| kuryācced dharmiṇaṃ sādhyaṃ tata: kiṃ tanna śakyate | kasmāddhetvanvayābhāvānna ca doṡastayorapi ||81|| uttarāvayavāpekṡo na doṡa: pakṡa iṡyate | tathā hetvādidoṡo’pi pakṡadoṡa: prasajyate ||82|| sarvai: pakṡasya bādhātastasmāt tanmātrasaṅgina: | pakṡadoṡā matā nānye pratyakṡādivirodhavat ||83|| hetvādilakṡaṇairbādhyaṃ muktvā pakṡasya lakṡaṇam | ucyate parihārārthamavyāptivyatirekayo: ||84|| svayannipātarūpākhyā vyatirekasya bādhikā: | sahānirākrteneṡṭaśrutiravyāptibādhanī ||85|| sādhyābhyupagama: pakṡalakṡaṇaṃ teṡvapakṡatā | nirākrte bādhanata: śeṡe’lakṡaṇavrttita: ||86|| svayamiṡṭābhidhānena gatārthe’pyavadhāraṇe | krtyāntenābhisambandhāduktaṃ kālāntaracchide ||87|| ihānaṅgamiṡernniṡṭhā tenepsitapade puna: | aṅgameva tayā’siddhahetvādi pratiṡidhyate ||88|| avācakatvāccāyuktaṃ teneṡṭaṃ svayamātmanā | anapekṡyākhilaṃ śāstraṃ tadvādīṡṭasya sādhyatā ||89|| tenānabhīṡṭasaṃsrṡṭasyeṡṭasyāpi hi bādhane | yathā sādhyamabādhāta: pakṡahetū na duṡyata: ||90|| {sahānirākrtagrahaṇaprayojanam} aniṡiddha: pramāṇābhyāṃ sa copagama iṡyate | @086 sandigdhe hetuvacanād vyasto hetoranāśraya: ||91|| {bādhāyāścāturvidhyam} anumānasya bhedena sā bādhoktā caturvidhā | tatrābhyupāya: kāryāṅgaṃ svabhāvāṅgaṃ jagatsthiti: ||92|| {āgamasvavacanayostulyabalatvam} ātmāparodhābhimato bhūtaniścayayuktavāk | āpta: svavacanaṃ śāstraṃ caikamuktaṃ samatvata: ||93|| yathātmano’pramāṇatve vacanaṃ na pravarttate | śāstrasiddhe tathā nārthe vicārastadanāśraye ||94|| tatprastāvāśrayatve hi śāstraṃ bādhakamityamum | vaktumarthaṃ svavācāsya sahokti: sāmyadrṡṭaye ||95|| udāharaṇamapyatra sadrśaṃ tena varṇitam (pā^ṭi^-darśitam-pāṭhā^ |) | pramāṇānāmabhāve hi śāstravācorayogata: ||96|| svavāgvirodhe vispaṡṭamudāharaṇamāgame | diṅmātradarśanam, tatra pretyadharmo’sukhaprada: ||97|| śāstriṇo’pyatadālambe viruddhoktau tu vastuni | na bādhā pratibandha: syāt tulyakakṡatayā tayo: ||98|| yathā svavāci taccāsya tadā svavacanātmakam | tayo: pramāṇaṃ yasyāsti tat syādanyasya bādhakam ||99|| pratijñāmanumānaṃ vā pratijñā’petayuktikā | tulyakakṡā yathārthaṃ vā bādheta kathamanyathā ||100|| prāmāṇyamāgamānāṃ ca prāgeva vinivāritam | abhyupāyavicāreṡu tasmād doṡo’yamiṡyate ||101|| tasmād viṡyabhedasya darśanārthaṃ prthak krta: | anumānābahirbhūto’pyabhyupāya: prabādhanāt ||102|| anyathā’tiprasaṅga: syād vyarthatā vā prthakkrte: | bhedo vāṅmātravacane pratibandha: svavācyapi ||103|| tenābhyupagamācchāstraṃ pramāṇaṃ sarvavastuṡu | bādhakam, yadi necchet sa bādhakaṃ kiṃ punarbhavet ||104|| svavāgvirodhe’bheda: syāt svavākśāstravirodhayo: | puruṡecchākrtā cāsya paripūrṇā pramāṇatā ||105|| tasmāt prasiddheṡvartheṡu śāstratyāge’pi na kṡati: | @087 parokṡeṡvāgamāniṡṭau na cintaiva pravarttate ||106|| virodhodbhāvanaprāyā parīkṡāpyatra tadyathā | adharmamūlaṃ rāgādi snānaṃ cādharmanāśanam ||107|| śāstraṃ yatsiddhayā yuktyā svavācā ca na bādhyate | drṡṭe’drṡṭe’pi tad grāhyamiti cintā pravarttyate (pā^ṭi^-pravartate-pāṭhā^ |) ||108|| {pratītibādhā} artheṡvapratiṡiddhatvāt puruṡecchānurodhina: | iṡṭaśabdābhidheyasyāpto’trākṡatavāg jana: ||109|| ukta: prasiddhaśabdena dharmastadvyavahāraja: | pratyakṡādimitā mānaśrutyāropeṇa sūcitā: ||110|| tadāśrayabhuvāmicchānurodhādaniṡedhinām | krtānāmakrtānāṃ ca yogyaṃ viśvaṃ svabhāvata: ||111|| arthamātrānurodhinyā bhāvinyā bhūtayāpi vā | bādhyate pratirundhāna: śabdayogyatayā tayā ||112|| tadyogyatābalādeva vastuto ghaṭito dhvani: | sarvo’syāmpratīte’pi tasmiṃstatsiddhatā tata: ||113|| asādhāraṇatā na syāt bādhāhetorihānyathā | tanniṡedho’numānāt syācchabdārthe’nakṡavrttita: ||114|| asādhāraṇatā tatra hetūnāṃ yatra nānvayi | sattvamityapyudāhāro hetorevaṃ kuto mata: ||115|| saṃketasaṃśrayā: śabdā: sa cecchāmātrasaṃśraya: | nāsiddhi: śabdasiddhānāmiti śābdaprasiddhivāk ||116|| anumānaprasiddheṡu viruddhāvyabhicāriṇa: | abhāvaṃ darśayatyevaṃ pratīteranumātvata: ||117|| atha vā bruvato lokasyānumā’bhāva ucyate | kiṃ tena bhinnaviṡayā pratītiranumānata: ||118|| tenānumānād vastūnāṃ sadasattānurodhina: | bhinnasyātdvaśā vrttistadicchājeti sūcitam ||119|| candratāṃ śaśino’nicchan kāṃ pratītiṃ sa vāñchati | iti taṃ pratyadrṡṭāntaṃ tadasādhāraṇaṃ matam ||120|| nodāharaṇamevaikamadhikrtyedamucyate | lakṡaṇatvāt tathā vrkṡo’dhātrītyuktau ca bādhanāt ||121|| @088 atrāpi loke drṡṭatvāt karpūrarajatādiṡu | samayād vartamānasya kā’sādhāraṇatāpi vā ||122|| yadi tasya kvacit sidhyet siddhaṃ vastubalena tat | pratītisiddhopagame’śaśinyapyanivāraṇam ||123|| tasya vastuni siddhasya śaśinyapyanivāraṇam | tadvastvabhāve śaśini vāraṇe’pi na duṡyati ||124|| tasmādavastuniyatasaṃketabalabhāvinām | yogyā: padārthā dharmāṇāmicchāyā anirodhanāt ||125|| tāṃ yogyatāṃ virundhānaṃ saṃketāpratiṡedhajā | pratihanti pratītyākhyā yogyatāviṡaye’numā ||126|| śabdānāmarthaniyama: saṃketānuvidhāyinām | netyanenoktamatraiṡāṃ pratiṡedho virudhyate ||127|| naimittikyā: śruterarthamarthaṃ vā pāramārthikam | śabdānāṃ pratirundhāno’bādhanārho hi varṇita: ||128|| tasmād viṡayabhedasya darśanāya prthakkrtā | anumānābahirbhūtā pratītirapi pūrvavat ||129|| siddhayo: prthagākhyāne darśayaṃ^śca prayojanam | ete sahetuke prāha nānumādhyakṡabādhane ||130|| {pratyakṡabādhā} atrāpyadhyakṡabādhāyāṃ nānārūpatayā dhvanau | prasiddhasya śrutau; rūpaṃ yadeva pratibhāsate ||131|| advayaṃ śabalābhāsasyādrṡṭerbuddhijanmana: | tadarthārthoktirasyaiva kṡepe’dhyakṡeṇa bādhanam ||132|| {sāmānyavicāra:} tadeva rūpaṃ tatrārtha: śeṡaṃ vyāvrttilakṡaṇam | avastubhūtaṃ sāmānyamatastannākṡagocara: ||133|| tena sāmānyadharmāṇāmapratyakṡatvasiddhita: | pratikṡepe’pyabādheti śrāvaṇoktyā prakāśitam ||134|| sarvathā’vācyarūpatvāt siddhyā tasya samāśrayāt | bādhanāt tadbalenokta: śrāvaṇenākṡagocara: ||135|| sarvatra vādino dharmo ya: svasādhyatayepsita: | taddharmavati bādhā snānnānyadharmeṇa dharmiṇi ||136|| @089 anyathāsyoparodha: ko bādhite’nyatra dharmiṇi | gatārthe lakṡaṇenāsmin svadharmivacanaṃ puna: ||137|| bādhāyāṃ dharmiṇo’pi syād bādhetyasya prasiddhaye | āśrayasya virodhena tadāśritavirodhanāt ||138|| anyathaivaṃvidho dharma: sādhya ityabhidhānata: | tadbādhāmeva manyeta svadharmigrahaṇaṃ tata: ||139|| nanvetadapyarthasiddhaṃ satyaṃ kecittu dharmiṇa: | kevalasyoparodhe’pi doṡavattāmupāgatā: ||140|| yathā parairanutpādyāpūrvarūpaṃ na khādikam | sakrcchabdādyahetutvādityukte prāha dūṡaka: ||141|| tadvad vastusvabhāvo’san dharmī vyomādirityapi | nevamiṡṭasya sādhyasya bādhā kācana vidyate ||142|| dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat | bādhanaṃ dharmiṇastatra bādhetyetena varṇitam ||143|| tathaiva dharmiṇo’pyatra sādhyatvāt kevalasya na | yadyevamatra bādhā syāt; nānyānutpādyaśaktika: ||144|| sakrcchabadādyahetutvāt sukhādiriti pūrvavat | virodhitā bhavedatra heturaikāntiko yadi ||145|| kramakriyā’nityatayoravirodhād vipakṡata: | vyāvrtte: saṃśayānnāyaṃ śeṡavad bheda iṡyate ||146|| svayamiṡṭo yato dharma: sādhyastasmāt tadāśraya: | bādhyo na kevalo nānyasaṃśrayo veti sūcitam ||147|| svayaṃ-śrutyānyadharmāṇāṃ bādhā’bādheti kathyate | tathā svadharmiṇānyasya dharmiṇo’pīti kathyate ||148|| {pakṡadoṡavicāra:} {hetunirapekṡa: pakṡadoṡa:} sarvasādhanadoṡeṇa pakṡa evoparudhyate | tathāpi pakṡadoṡatvaṃ pratijñāmātrabhāvina: ||149|| uttarāvayavāpekṡo yo doṡa: so’nubadhyate | tenetyuktamato’pakṡadoṡo’siddhāśrayādika: ||150|| dharmidharmaviśeṡāṇāṃ svarūpasya ca dharmiṇa: | bādhā sādhyāṅgabhūtānāmanenaivopadarśitā ||151|| @090 {avayavinirāsa:} tatrodāhyatiiṅmātramucyate’rthasya drṡṭaye | dravyalakṡaṇayukto’nya: saṃyoge’rtho’sti drṡṭi bhāk ||152|| adrśyasya viśiṡṭasya pratijñā niṡprayojanā | iṡṭo hyavayavī kārya drṡṭvā’drśyeṡvasambhavi ||153|| aviśiṡṭasya cānyasya sādhane siddhasādhanam | gurutvādhogatī syātāṃ yadyasya syāt tulānati: ||154|| tannirguṇakriyastasmāt samavāyi na kāraṇam | tata eva na drśyo’sāvadrṡṭe: kāryarūpayo: ||155|| tadbādhānyaviśeṡasya nāntarīkabhāvina: | āsūkṡmād dravyamālāyāstolyatvādaṃśupātavat ||156|| dravyāntaragurutvasya gatirnetyaparo’bravīt | tasya krameṇa saṃyukte pāṃśurāśau sakrd yute ||157|| bheda: syād gaurave tasmāt prthak saha ca tolite | suvarṇamāṡakādīnāṃ (pā^ṭi^-krameṇa māṡakādīnāṃ-pāṭhā^ |)saṃkhyāsāmyaṃ na yujyate ||158|| sarṡapātā mahārāśeruttarottaravrddhimat | gauravaṃ kāryamālāyā yadi naivopalabhyate ||159|| ā sarṡapād gauravaṃ tu durlakṡitamanalpakam | tulyaṃ tatkāraṇaṃ kāryagauravānupalakṡaṇāt ||160|| nanvadrṡṭoṃ’śuvat so’rtho na ca tatkāryamīkṡyate | gurutvāgativat sarvatadguṇānupalakṡaṇāt ||161|| māṡakāderanādhikyam; anati: sopalakṡaṇam | yathāsvamakṡeṇādrṡṭe rūpādāvadhikādhike ||162|| abhyupāya: svavāgādyabādhāyā: sambhavena tu | udāharaṇamapyanyadiśā gamyaṃ yathoktayā ||163|| {naiyāyikapakṡalakṡaṇe doṡa:} trikālaviṡayatvāt tu krtyanāmatathātmakam | tathā paraṃ prati nyastaṃ sādhyaṃ neṡṭaṃ tadāpi tat ||164|| pratyayanādhikāre tu sarvāsiddhāvarodhinī | yasmāt sādhyaśrutirneṡṭaṃ viśeṡamavalambate ||165|| tenāprasiddhadrṡṭāntahetūdāharaṇaṃ krtam | @091 anyathā śaśaśrṅgādau sarvāsiddhe’pi sādhyatā ||166|| sarvasya cāprasiddhatvāt kathañcit tena na kṡamā: | karmādibhedopakṡepaparihāravivecane ||167|| prāgasiddhasvabhāvatvāt sādhyo’vayava ityasat | tulyā siddhāntatā, te hi yenopagamalakṡaṇā: ||168|| samudāyasya sādhyatve’pyanyonyasya viśeṡaṇam | sādhyaṃ dvayaṃ tadā’siddhaṃ hetudrṡṭāntalakṡaṇam ||169|| asambhavāt sādhyaśabdo dharmivrttiryadīṡyate | śāstreṇālaṃ yathāyogaṃ loka eva pravarttatām ||170|| sādhanākhyānasāmarthyāt tadarthe sādhyatā matā | hetvādivacanairvyāpteranāśaṃkyaṃ ca sādhanam ||171|| {pratijñālakṡaṇe doṡa:} pūrvāvadhāraṇe tena pratijñālakṡaṇābhidhā | vyarthā vyāptiphalā sokti: sāmarthyād gamyate tata: ||172|| viruddhateṡṭāsambandho’nupakārasahāsthito | evaṃ sarvāṅgadoṡāṇāṃ pratijñādoṡatā bhavet ||173|| pakṡadoṡa: parāpakṡo neti ca pratipāditam | iṡṭāsambhavyasiddhaśca sa eva syānnirākrta: ||174|| anityatvasahetutve śabda evaṃ prakīrttayet | drṡṭāntākhyānato’nyat kimastyatrārthānudarśanam ||175|| {sāmānyacintā} viśeṡabhinnamākhyāya sāmānyasyānuvarttane | na tadvyāpti: phalaṃ vā kiṃ sāmānyenānuvarttane ||176|| syānnirākaraṇaṃ śabde sthitenaivetyato’bravīt | viruddhaviṡaye’nyasmin vadannāhānyatāṃ śrute: ||177|| sa ca bhedo’pratikṡepāt samānyānāṃ na vidyate | vrkṡo na śiśapaiveti yathā prakaraṇe kvacit ||178|| sarvaśruterekavrttiniṡedha: syānna ceyatā | so’sarva: sarvabhedānāmatattve tadasambhavāt ||179|| jñāpyajñāpakayorbhedāt dharmiṇo hetubhāvina: | asiddherjñāpakatvasya (pā^ṭi^-rjñāpikatvasya-rā^) dharmyasiddha: svasādhane ||180|| dharmadharmivivekasya sarvabhāveṡvasiddhita: | @092 sarvatra doṡastulyaścenna saṃvrtyā viśeṡata: ||181|| paramārthavicāreṡu tathābhūtāprasiddhita: | tattvānyatvaṃ padārtheṡu sāṃvrteṡu niṡidhyate ||182|| anumānānumeyārthavyavahārasthitistviyam | bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate ||183|| yathāsvaṃ bhedanisṭheṡu pratyayeṡu vivekina: | dharmī dharmāśca bhāsante vyavahārastadāśraya: ||184|| vyavahāropanīto’tra sa evāśliṡṭabhedadhī: | sādhya: sādhanatāṃ nītastenāsiddha: prakāśita: ||185|| bhedasāmānyayordharmabhedādaṃgāṃgitā tata: | yathā’nitya: prayatnottha: prayatnotthatayā dhvani: ||186|| pakṡāṅgatve’pyabādhatvānnāsiddhirbhinnadharmiṇi | yathāśvo na viṡāṇitvādeṡa piṇḍo viṡāṇavān ||187|| sādhyakālāṃgatā vā na nivrtterupalakṡya tat | viśeṡo’pi pratijñārtho dharmabhedānna yujyate ||188|| {hetulakṡaṇavicāra:} {hetulakṡaṇam} pakṡadharmaprabhedena sukhagrahaṇasiddhaye | hetuprakaraṇārthasya sūtrasaṃkṡepa ucyate ||189|| ayogaṃ yogamaparairatyantāyogameva ca | vyavacchinatti dharmasya nipāto vyatirecaka: ||190|| viśeṡaṇaviśeṡābhyāṃ kriyayā ca sahodita: | vivakṡāto’prayoge’pi sarvo’rtho’yaṃ pratīyate ||191|| vyavacchedaphalaṃ vākyaṃ yataścaitro dhanurdhara: | pārtho dhanurdharo nīlaṃ sarojamiti vā yathā ||192|| pratiyogivyavacchedastatrāpyartheṡu gamyate | tathā prasiddhe: sāmarthyād vivakṡānugamād dhvane: ||193|| tadayogavyavacchedād dharmī dharmaviśeṡaṇam | tadviśiṡṭatayā dharmo na niranvayadoṡabhāk ||194|| {hetubhedā:} svabhāvakāryasiddhyarthaṃ dvau dvau hetuviparyayau | vivādād bhedasāmānye śeṡo vyāvrttisādhana: ||195|| @093 na hi svabhāvādanyena vyāptirgamyasya kāraṇe | sambhavād vyabhicārasya dvidhāvrtiphalaṃ tata: ||196|| prayatnānantaraṃ jñānaṃ prāk sato niyamena na | tasyāvrtyakṡaśabdeṡu sarvathā’nupayogata: ||197|| kadācinnirapekṡasya kāryā’krtivirodhata: | kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdrśam ||198|| {kāryasvabhāvaprabhedanirdeśaphalam:} etāvataiva siddhe’pi svabhāvasya prthak krti: | kāryeṇa saha nirdeśe mā jñāsīt sarvamīdrśam ||199|| vyutpattyarthā ca hetūktiruktārthānumitau krtā | atra prabheda ākhyāta: lakṡaṇaṃ tu na bhidyate ||200|| tenātra kāryaliṅgena svabhāvo’pyekadeśabhāk | sadrśodāhrtiścāta: prayatnād vyaktijanmana: ||201|| yannāntarīyakā sattā yo vātmanyavibhāgavān | sa tenāvyabhicārī syādityarthaṃ tatprabhedanam ||202|| saṃyogyādiṡu yeṡvasti pratibandho na tādrśa: | na te hetava ityuktaṃ vyabhicārasya sambhavāt ||203|| sati vā pratibandhe’stu sa eva gatisādhana: | niyamo hyavinābhāvo’niyataśca na sādhanam ||204|| {‘vivādād bhedasāmānye’ ityasya vyākhyānam} aikāntikatvaṃ vyāvrtteravinābhāva ucyate | tacca nāpratibaddheṡu tata evānvayasthiti: ||205|| svātmatve hetubhāve vā siddhe hi vyatirekitā | sidhyedato viśeṡe na vyatireko na vānvaya: (pā^ṭi^-cānvaya:-rā^) ||206|| adrṡṭimātramādāya kevalaṃ vyatirekatā | ukto’naikāntikastasmādanyathā (pā^ṭi^-uktā’naikāntika^-rā^) gamako bhavet ||207|| {sādhyābhāva: sādhanābhāvena na vyāpta:} praṇādyabhāvo nairātmyavyāpīti vinivarttane | ātmano vinivartteta prāṇādiryadi tacca na ||208|| anyasya vinivrttyānyavinivrtterayogata: | tadātmā tatprasūtiścet ? naitad; ātmopalambhane ||209|| @094 tasyopalabdhāvagatāvagatau ca prasidhyati | te cātyantaparokṡasya drṡṭyadrṡṭī na sidhyata: ||210|| anyatrādrṡṭarūpasya ghaṭādau neti vā kuta: | ajñātavyatirekasya vyāvrttervyāpitā kuta: ||211|| prāṇādeśca kvacid drṡṭyā sattvāsattvaṃ pratīyate | tathātmā yadi drśyeta sattvāsattvaṃ pratīyate ||212|| yasya hetorabhāvena ghaṭe prāṇo na drśyate | dehe’pi yadyasau na syād yukto dehe na sambhava: ||213|| bhinne’pi kiñcit sādhrmyād yadi tattvaṃ pratīyate | prameyatvād ghaṭādīnāṃ sātmatvaṃ kinna mīyate ||214|| aniṡṭeścet ? pramāṇaṃ hi sarveṡṭīnāṃ nibandhanam | bhāvābhāvavyavasthāṃ ka: kartuṃ tena vinā prabhu:! ||215|| smrtīcchāyatnaja: prāṇanimeṡādistadudbhava: | viṡayendriyacittebhya:; tā: svajātisamudbhavā: ||216|| anyonyapratyayāpekṡā anvayavyatirekabhāk | etāvatyātmabhāvo’yamanavasthānyakalpane ||217|| śrāvaṇatvena tat tulyaṃ prāṇādi vyabhicārata: | na tasya vyabhicāritvād vyatireke’pi cet katham ||218|| nāsādhyādeva viśleṡastasya nanvevamucyate | sādhye’nuvrttyabhāvo’rthāt tasyānyatrāpyasau sama: ||219|| asādhyādeva viccheda iti sādhye’stitocyate | arthāpattyā’ta evoktamekenobhayadarśanam ||220|| īdrgavyabhicāro’to’nanvayiṡu na sidhyati | pratiṡedhaniṡedhaśca vidhānāt kīdrśo’para: ||221|| nivrttirnāsata: sādhyādasādhyeṡveva no tata: | neti saiva nivrtti: kiṃ nivrtterasato matā ||222|| nivrtt yabhāvastu vidhirvastubhāvo’sato’pi san | vastvabhāvastu nāstīti paśya bāndhyavijambhitam ||223|| nivrttiryadi tasminna hetorvrtti: kimiṡyate | sāpi na pratiṡedho’yaṃ nivrtti: kiṃ niṡidhyate ||224|| vidhānaṃ pratiṡedhaṃ ca muktvā śābdo’sti nāpara: | vyavahāra: sa cāsatsu neti prāptātra mūkatā ||225|| @095 satāṃ ca na niṡedho’sti so’satsu ca na vidyate | jagatyanena nyāyena nañartha: pralayaṃ gata: ||226|| deśakālaniṡedhaśced yathāsti sa niṡidhyate | na tathā na yathā so’sti tathāpi na niṡidhyate ||227|| tasmādāśritya śabdārthaṃ bhāvābhāvasamāśrayam | abāhyāśrayamatreṡṭaṃ sarvaṃ vidhiniṡedhanam ||228|| tābhyāṃ sa dharmī sambaddha: khyātyabhāve’pi tādrśa: | śabdapravrtterastīti so’pīṡṭo vyavahārabhāk ||229|| anyathā syāt padārthānāṃ vidhānapratiṡedhane | ekadharmasya sarvātmavidhānapratiṡedhanam ||230|| anānātmatayā; bhede nānāvidhiniṡedhavat | ekadharmiṇyasaṃhāro vidhānapratiṡedhayo: ||231|| ekadharmiṇamuddiśya nānādharmasamāśrayam | vidhāvekasya tadbhājamivānyeṡāmupekṡakam ||232|| niṡedhe tadviviktaṃ ca tadanyeṡāmapekṡakam | vyavahāramasatyārthaṃ prakalpayati dhīryathā ||233|| taṃ tataivāvikalpārthabhedāśrayamupāgatā: | ādivāsanodbhūtaṃ bādhante’rthaṃ na laukikam ||234|| tatphalo’tatphalaścārtho bhinna ekastatastata: | taistairupaplavairnītasañcayāpacayairiva ||235|| atadvānapi sambandhāt kutaścidupanīyate | drṡṭiṃ bhedāśrayaiste’pi tasmādajñātaviplavā: ||236|| sattāsādhanavrtteśca sandigdha: syādasanna sa: | asattvaṃ vābhyupagamādapramāṇaṃ na yujyate ||237|| asato vyatireke’pi sapakṡād vinivarttanam | sandigdhaṃ tasya sandehād vipakṡād vinivarttanam ||238|| ektra niyame siddhe sidhyatyanyanivarttanam | dvairāśye sati drṡṭeṡu syādadrṡṭe’pi saṃśaya: ||239|| avyaktivyāpino’pyarthā: santi tajjātibhāvina: | kvacinna niyamo’drṡṭyā pārthivālohalekhyavat ||240|| bhāve virodhasyādrṡṭe: ka: sandehaṃ nivārayet | kvacid viniyamāt ko’nyastatkāryātmatayā sa ca ||241|| @096 nairātmyādapi tenāsya sandigdhaṃ vinivartanam | astu nāma tathāpyātmā nānairātmyāt prasidhyati ||242|| yenāsau vyatirekasya nābhāvaṃ bhāvamicchati | yathā nāvyatireke’pi prāṇādirna sapakṡata: ||243|| sapakṡāvyatirekī ceddheturheturatonvayī | nānvayavyatirekī cedanairātmyaṃ sātmakam ||244|| yannāntarīyaka: svātmā yasya siddha: pravrttiṡu | nivarttaka: sa evāta: pravrttau ca pravartaka: ||245|| nāntarīyakatā sā ca sādhanaṃ samapekṡate | kārye drṡṭiradrṡṭiśca kāryakāraṇatā hi sā ||246|| arthāntarasya tadbhāve’bhāvāniyatoṃ’gati: | abhāvāsambhavāt teṡāmabhave nityabhāvina: ||247|| {sāmagrīśaktibhedād vastūnāṃ nānātmatā} kāryasvabhāvabhedānāṃ kāraṇebhya: samudbhavāt | tairvinā bhavato’nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet ||248|| sāmagrīśakti bhedāddhi vastūnāṃ viśvarūpatā | sā cenna bhedikā prāptamekarūpamidaṃ jagat ||249|| bhedakābhedakatve syād vyāhatā bhinnarūpatā | ekasya nānārūpatve dve rūpe pāvaketarau ||250|| tat tasyā jananaṃ rūpamanyasya yadi saiva sā | na tasyā jananaṃ rūpaṃ tat tasyā: sambhavet katham ||251|| tata: svabhāvau niyatāvanyonyaṃ hetukāryayo: | tasmāt svadrṡṭāviva tad drṡṭe kārye’pi gamyate ||252|| ekaṃ kathamanekasmāt kledavad dugdhavāriṇa: | dravaśakte: yata: kleda: sā tvekaiva dvayorapi ||253|| bhinnābhinna: kimasyātmā bhinno’tha dravatā katham | abhinnetyucyate buddhestadrūpāyā abhedata: ||254|| tadvad bhede’pi dahano dahanapratyayāśraya: | yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gati: ||255|| dahanapratyayāṅgādevānyāpekṡāt samudbhavāt | dhūmo’tadvyabhicārīti tadvat kāryaṃ tathāparam ||256|| bhūmendhanavikārāṅgatāpade dahanasthite: | @097 anagniścedadhūmo’sau sadhūmaścet sa pāvaka: ||257|| nāntarīyakatā jñeyā yathāsvaṃ hetvapekṡayā | svabhāvasya yathoktaṃ prāg vināśakrtakatvayo: ||258|| ahetutvagatinyāya: sarvo’yaṃ vyatirekiṇa: | abhyūhya: śrāvaṇatvokte: krtāyā: sāmyadrṡṭaye ||259|| {anupalabdhivicāra:} hetusvabhāvanivrttyaivārthanivrttivarṇanāt | siddhodāharaṇetyuktānupalabdhi: prthag na tu ||260|| tatrāpyadrśyāt puruṡāt prāṇāderanivartanāt | sandehahetutākhyātyā drśye’rthe seti sūcitam ||261|| anaṅgīkrtavastvaṃśo niṡedha: sādhyate’nayā | vastunyapi tu pūrvābhyāṃ paryudāso vidhānata: ||262|| tatropalabhyeṡvastitvamupalabdherna cāparam | ityajñajñāpanāyaikānupākhyodāhrtirmatā ||263|| {svabhāvānupalabdhyā viṡyipratiṡedha:} viṡayāsattvatastatra viṡayi pratiṡidhyate | jñānābhidhānasandehaṃ yathā’dāhādapāvaka: ||264|| tathānyā nopalabhyeṡu nāstitānupalambhanāt | tajjñānaśabdā: sādhyante tadbhāvāt tannibandhanā ||265|| siddho hi vyavahāro’yaṃ drśyādrṡṭāvasanniti | tasyā: siddhāvasandigdhau tatkāryatve’pi dhīdhvanī ||266|| vidyamāne’pi viṡaye mohādatrānanubruvan | kevalaṃ siddhasādhamryāt smāryate samayaṃ para: ||267|| kāryakāraṇatā yadvat sādhyate drṡṭyadrṡṭita: | kāryādiśabdā hi tayorvyavahārāya kalpitā: ||268|| kāraṇāt kāryasaṃsiddhi: svabhāvāntargamādiyam | hetuprabhedākhyāne na darśitodāhrti: prthak ||269|| ekopalambhānubhavādidaṃ nopalabhe iti | buddherupalabhe veti kalpikāyā: samudbhava: ||270|| {viśiṡṭavedanādevārthānāṃ viśeṡāvagati:} viśeṡo gamyate’rthānāṃ viśiṡṭādeva vedanāt | tathābhūtātmasampattirbhedadhīheturasya ca ||271|| @098 tasmāt svato dhiyorbhedasiddhistābhyāṃ tadarthayo: | anyathā hyanavasthāto bheda: sidhyenna kasyacit ||272|| viśiṡṭarūpānubhavādanyathānyanirākriyā | tadviśiṡṭopalambho’ta: tasyāpyanupalambhanam ||273|| tasmādanupalambho’yaṃ svayaṃ pratyakṡato gata: | svamātravrttergamakastadabhāvavyavasthite: ||274|| anyathārthasya nāstitvaṃ gamyate’nupalambhata: | upalambhasya nāstitvamanyenetyanavasthiti: ||275|| {drśyānupalabdhi: sadvyavahārabādhikā} adrśye niścayāyogāt sthitiranyatra bādhyate | yathā’liṅgo’nyasattveṡu vikalpādirna sidhyati ||276|| aniścayaphalā hyeṡā nālaṃ vyāvrttisādhane | ādyādhikriyate hetorniścitenaiva sādhane ||277|| tasyā: svayaṃ prayogeṡu svarūpaṃ vā prayujyate | arthabādhanarūpaṃ vā bhāve bhāvādabhāvata: ||278|| anyonyabhedasiddhervā dhruvabhāvavināśavat | pramāṇāntarabādhād vā sāpekṡadhruvabhāvavat ||279|| {bhāvasvabhāvavicāra:} hetvantarasamutthasya sannidhau niyata: kuta: | bhāvahetubhavatve kiṃ pāramparyapariśramai: ||280|| nāśanaṃ janayitvānyaṃ sa hetustasya nāśaka: | tameva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet ||281|| ātmopakāraka: ka: syāt tasya siddhātmana: sata: | nātmopakāraka: ka: syāt tena ya: samapekṡyate ||282|| anapekṡaśca kiṃ bhāvo’tathābhūta: kadācana | yathā na kṡepabhāgiṡṭa: sa evodbhūtanāśaka: ||283|| kṡaṇamapyanapekṡatve bhāvo bhāvasya neti cet | bhāvo hi sa tathā bhūto’bhāve bhāvastathā katham ||284|| ye’parāpekṡatadbhāvāstadbhāvaniyatā hi te | asambhavadvibandhā ca sāmagrī kāryakarmaṇi ||285|| *samāptaṃ cedaṃ pramāṇavārttikam*